SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्ग: स्थौल्यसामर्थ्य सैन्येषु वलं ना काकसीरिणोः ॥ १९४॥ वातूलः पुंसि वात्यायामपि वातास त्रिषु ॥ भेद्यलिंगः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९५॥ मलो ऽस्त्री पापविवियान्यस्त्री शूलं रुगायुधम् ॥ शंकावपि द्वयोः कीलः पालिः रूयश्यंकपंक्तिषु ॥ १९६ ॥ कला शिल्पे कालभेदे प्याली सख्यावली अपि ॥ अब्ध्यंबुविकृतौ वेला कालमर्यादयोरपि ॥ १९७॥ बलम् । “बलं गंधरसे रूपे स्थामनि स्थौल्यसैन्ययोरिति मेदिनी | काले हलायुधे च बलोना पुमान् । " बलिस्तु बलिनि काके दैत्यभेदे हलायुध इति हैम : " ॥ १९४॥ वात्यायां वातसमूहे । वातविकारास हे प्राणिनि वातूलस्त्रिषु । " वातूलो वातुलो ऽपि स्यादिति द्विरूपकोशात् हस्वमध्यो ऽपि । " शठे व्यालो वाच्यलिंगः । दुष्टगजे सिंहे ऽपि च व्यालः ॥ ९९५ ॥ विटू विष्ठा । किहूं स्वेदादिजन्यं मलम् । “ कृपणे च विशेष्यलिंगम् । शूलो ऽस्त्री रोग आयुधे । मृत्युके तनयोगेष्विति मेदिनी । " शंकौ लोहादिमयकीलके । अपिशब्दाज्ज्वालायामपि कीलः । स्त्रियां तु कीला । “ कीलो ऽग्नितेजसि । कफोणिस्तंभयोः शंकाविति तु हैम: । " पालिः स्त्रीलिंगा । अतः पाली च । अश्रिर्धारा कोणो वा । अंक उत्संग: चिन्हं वा । पंक्ति: श्रेणिः । “ पालिः कर्णलतायां स्यात्प्रदेशे पंक्तिचिन्हयोरित्यजयः । सश्मश्रुयुवती पालिः पंक्तिः कर्णलतापि चेति त्रिकांडशेषः । पालिः कर्णलता ऽश्रौ पंक्तावंकप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोरिति मेदिनी” ॥ १९६ ॥ शिल्पे गीतवाद्यादिनैपुण्ये । कालभेदे त्रिंशत्काष्टात्मके काले कला । “ अपिना कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चंद्रस्य कलनाकालमानयोरिति मेदिनी ।" सख्यां पंक्तौ चालि: । आलिर्विशदाशये । त्रिषु स्त्रियां वयस्यायां सेतो पंक्तौ च कीर्तितेति मेदिनी । अब्ध्यबुविकृतौ चंद्रोदयादिना जलधिजलवृद्ध काले मर्यादायां च वेला । वेला काले च जलधेस्तीरनीरविकारयोः । अक्लिष्टमरणे रोगे सीनि वाचि बुधस्त्रियाम् । भोजने ऽपीश्वराणां स्यादिति विश्वप्रकाशः " ॥ १९७ ॥ कृत्तिकाः ताराः । बहुत्वात् बहुत्वम् । गावो धेनवो 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy