SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्.. ३२७ इरा भूवाक्सुराऽप्सु स्यात्तंद्री निद्राप्रमीलयोः॥१७५॥ धात्री स्यादुपमाता ऽपि क्षितिरप्यामलक्यपि ॥ क्षुद्रा व्यंगा नटी वेश्या सरघा कंटकारिका ॥ १७६ ।। त्रिषु क्रूरे ऽधमे ऽल्पे ऽपि क्षुद्रं मात्रा परिच्छदे ॥ अल्पे च परिमाणे सा मात्रं कात्स्न्ये ऽवधारणे ॥१७७॥ आलेल्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः॥ योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १७८ ॥ निदेशग्रंथयोः शास्त्रं शस्त्रमायुधलोहयोः॥ इरा शब्दः । सुरा मद्यम् । आपो जलम् । श्रमादिना सर्वेद्रियापटुवं प्रमीला । " तंद्रेति टाबंतो पि" ॥ १७५ ॥ उपमात्रादिषु धात्रीशब्दः । उपमाता क्षीरप्रदा । क्षितिः पृथ्वी । आमलकी घृक्षभेदः । अपिना जनन्यपि धात्री । व्यंगादिषु क्षुद्रा । व्यंगा हीनांगी । नटी नर्तनशीला । सरघा मधुमक्षिका। कंटकारिका बृहती । “ क्षुद्रा व्याघ्रीनटीव्यंगाबृहतीसरघासु च । चांगेरिकायां हिंसायां मक्षिकामात्रवेश्ययोरिति हैमः " ॥ १७६ ॥ क्रूरादित्रये क्षुद्रं त्रिषु । “क्षुद्रो दरिद्रे कृपणे निकृष्टे ऽल्पनृशंसयोरिति हैमः।" परिच्छदादित्रये मात्रा स्त्रियाम् । कात्यादिद्वये क्लीबम् । परिच्छदे यथा । महामात्रः । अल्पे यथा । शाकमात्रा । परिमाणे यथा । किं हस्तिमात्रों ऽकुशः। कात्स्न्र्ये यथा । जीवमात्रं न हिंस्यात् । अवधारणे तु । पयोमात्रं भुंक्ते । धने कर्णभूषायां वर्णावयवे च मात्रा । “मात्रं त्ववधृतौ स्वार्थे कात्स्न्ये मात्रा परिच्छदे । अक्षरा ऽवयवे द्रव्ये माने ऽल्पे कर्णभूषणे । काले वृत्ते चेति हैमः " ॥ १७७ ॥ आलेख्यं भित्त्यादौ नानावर्णलेखनम् । “ चित्रं खे तिलके ऽद्भुते । आलेख्ये कधूर इति हैमः ।" श्रोणिः कटिः । “दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोरिति रभसः।" योग्ये यथा । दानपात्रं श्रोत्रियः । “पात्रं तु भाजने योग्ये पात्रं तीरद्वयांतरे । पात्रं खुवादौ पणे च राजमंत्रिणि चेष्यत इति विश्वः । पर्णे च पत्रम् । पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोरिति विश्वः" ॥१७८॥ निदेश आज्ञा । ग्रंथो व्याकरणादिः । तत्र शास्त्रम् । जटा वृक्षमूलम् । अंशुकं वस्त्रभेदः । नेत्रं वनविशेषः स्यादिति मंजरी । “ नेत्रं मथिगुणे वस्त्रभेदे मूले For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy