SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२८ सटीकामरकोशस्य नानार्थवर्गः साज्जटांशुकयोनॆत्रं क्षेत्रं पत्नीशरीरयोः ॥ १७९ ॥ मुखाग्रे कोडहलयोः पोत्रं गोत्रं तु नाम्नि च ॥ सत्रमाच्छादने यज्ञे सदा दाने वने ऽपि च ॥ १८०॥ अजिरं विषये काये ऽप्यंबरं व्योम्नि वाससि ॥ चक्र राष्ट्रे ऽप्यक्षरं तु मोक्षे ऽपि क्षीरमप्सु च ॥ १८१ ॥ स्वर्णेऽपि भूरिचंद्रौ दौ द्वारमात्रे ऽपि गोपुरम् ॥ गुहादंभौ गव्हरे द्वे रहोऽतिकमुपव्हरे ॥ १८२॥ पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्॥ दुमस्य च ॥ रथे चक्षुषि नद्यां तु नेत्री नेतरि वाच्यवदिति मेदिनी ।” पत्न्यां देहे च क्षेत्रम् । "क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोरिति मेदिनीविश्वप्रकाशौ। इदं शरीरं कौतेय क्षेत्रमित्यभिधीयते इति श्रीमद्भगवद्गीतायाम्" ॥ १७९ ॥ क्रोडः सूकरः । तस्य हलस्य च मुखाने पोत्रम् । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य चेति विश्वः । चकारागोत्रं शैले कुले ऽपि च ॥ “ गोत्रं कुलाख्ययोः । संभावनीये बोधे च काननक्षेत्रवम॑स्विति मेदिनी ।" आच्छादनं वस्त्रम् । सदादानं नित्यत्यागः । “अपिशब्दावने कैतवे च सत्रशब्दः" ॥ १८० ॥ विषये रूपादौ अपिना चत्वरे अजिरम् । “अजिरं दर्दुरे कार्य विषये प्रांगणेऽनिल इति हैमः।" व्योम्याकाशे । वाससि वने । “अंबरं वाससि व्योनि कार्पासे च सुगंधक इति विश्वः ।” अपिशव्दात्सैन्यरथांगयोश्चक्रम् । “ चक्रं प्रहरणे गणे । कुलालाद्युपकरणे राष्ट्र सैन्यरथांगयोः । जलावर्ते दंभ इति हैमः ।" अपिशब्दाद्वर्णब्रह्मणोरप्यक्षरम् । “ अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः । गगने धर्मतपसोरंबरे मूलकारण इति हैमः।" द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ॥ क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यत इति भगवद्गीतायामक्षरवाच्यः कश्चित् कूटस्थः पुमान् प्रतीयते ॥ चकारादुग्धे क्षीरम् ॥ १८१॥ भूरिशब्दश्चं. द्रशब्दश्चैतौ द्वौ रांतौ स्वर्णे ऽपि वर्तेते । तत्र स्वर्णे भूरि रूपभेदात् क्लीबम् । “अपिशब्दात् । भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिंगक इति मेदिनी ।" कर्पूरादौ च चंद्रः । “ चंद्रः कर्पूरकांपिलसु. For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy