SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir •३२२ सटीकामरकोशस्य [नानार्थवर्गः वृषाकपायी श्रीगौर्योरभिरख्या नामशोभयोः॥ १५५ ॥ आरंभो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः॥१५६ ॥ छाया सूर्यप्रिया कांतिः प्रतिबिंबमनातपः॥ कक्ष्या प्रकोष्ठे हादेःकांच्या मध्येभबंधने ॥ १५७ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेये धनादिभिः॥ जन्यं स्याज्जनवादे ऽपि जघन्योंऽत्येऽधमे ऽपि च ॥१५॥ शतावर्युमयोः श्रियामिति हैमः ।" नामाभिधानम् । शोभा कांतिः तत्राभिख्येति । "अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपीति मेदिनी"॥ १५५ ॥ आरंभादयो नव शब्दाः क्रियाशब्दवाच्यास्तत्रारंभे यथा। सर्वाः क्रिया मंत्रमूला नृपाणाम्। निष्कृतौ प्रायश्चित्ते यथा । महापातकिनां पुंसां प्राणांतिका क्रिया स्मृता । शिक्षायां यथा । क्रिया हि वस्तूपहिता प्रसीदति । पूजने यथा । देवक्रियापरस्तपस्वी । संप्रधारणं विचारः । तत्र यथा । क्रियां विना को हि जानाति कृत्यम् । उपाये यथा । सप्त सामादिकाः क्रियाः । कर्मणि यथा । निष्क्रियस्य कुतः सुखम् । चेष्टायां यथा । मृतः किं निष्क्रियो यतः । चिकित्सायां यथा । पूर्वं ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा ॥ १५६ ॥ सूर्यप्रियादिचतुष्के छायाशब्दः । सूर्यप्रिया शनैश्चरमाता । कांती यथा । विच्छायः । प्रतिबिंबे यथा । संछाय आदर्शः। आतपाभावे यथा । नष्टच्छायो मध्याह्नः । “छाया पंक्तौ प्रतिमायामर्कयो. षित्यनातपे । उत्कोचे पालने कांतौ शोभायां च तमस्यपीति मेदिनी।" हादेः राजगृहादेः प्रकोष्ठे ऽतर्गृहे । यथा । सप्त कक्ष्या अतिक्रम्येति । कांची मेखला । मध्येभबंधने वरत्रायाम् । मध्ये भागे यदिभबंधनं तत्रेत्यर्थः । “कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकांचिषु । बृहत्तिकेभनाड्योश्चेति हैमः” ॥ १५७ ॥ क्रिया कर्म । कृत्या देवतानामसदैवतविशेषः । यल्लक्ष्यं भागवते । तया स निर्ममे तस्मै कृत्यां कालानलोपमामिति । क्रियायां यथा । कां का कृत्यामकार्षीः । धनस्त्रीभूम्यादिभिर्भेदनीयो यः परराष्ट्रगतपुरुषादिस्तत्र कृत्याशब्दो वाच्यलिंगः । जनवादे निंदितवादे । अपिशब्दाशुद्धादौ । “जन्यं हट्टे परीवादे संग्रामे च नपुं. सकमिति मेदिनी।" अंत्ये ऽधमे च जघन्यः । अपिशब्दाच्छिश्ने । “जघन्यं हेमले क्लीवं चरमे गर्हिते ऽन्यवदिति मेदिनी" ॥ १५८ ॥ चकाराद्वचनाहे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy