SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३१९ क्षितिक्षायोः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२॥ त्रिषु श्यामौ हरिकृष्णौ श्यामा स्थाच्छारिखा निशा ॥ ललाम पुच्छपुंड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३॥ सूक्ष्ममध्यात्ममप्याये प्रधाने प्रथमस्त्रिषु ॥ वामौ वल्गुप्रतीपो दावधमौ न्यूनकुत्सितौ ॥ १४४॥ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् ॥ इति मांताः॥ तुरंगगरुडौ ताक्ष्यों निलयापचयौ क्षयौ ॥ श्वशुयौं देवरश्यालौ भ्रातृव्यौ भ्रातृजदिषौ ॥ १४५॥ योग्ये शक्ते हिते क्षममित्याह " ॥ १४२ ॥ हरिपालाशः । कृष्णः कालः उभौ श्यामौ । शारिवा शतावरी निशा च श्यामा । “ श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिंधुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूतांगनायां च प्रियंगावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । नीलिकायामिति मेदिनी।" पुंडमश्वादीनां ललाटचित्रम् । अश्वो घोटकः । “भूषा सामीप्यादश्वस्यैव । "प्रधानमेव प्राधान्यम् । केतुर्ध्वजः षट्सु ललामम् । “ ललामेत्यपि । प्रधानध्वज,गेषु पुंडवालधिलक्ष्मसु ॥ भूषावाजिप्रभावेषु ललामं स्याल्ललाम चेति रुद्रः" ॥१४३ ॥ अध्यात्म आत्मन्यधिकृतं लिंगदेहम् । अपिशब्दात्कैतवे । सूक्ष्मं स्यात्कैतवे ऽध्यात्मे पुंस्यणौ त्रिषु चाल्पक इति मेदिनी । आद्ये आदौ प्रधाने मुख्य प्रथमः । त्रिष्विति यावन्मांतमधिकारः । प्रतीपो विपरीतः । वल्गुर्यथा । वामलोचनाः त्रियः । “वामः कामे सव्ये पयोधरे उमानाथे प्रतीकूले चारौ वामा तु योषितीति हैमः।" न्यूनश्च कुत्सितश्चाधमौ ॥ १४४ ॥ जीर्णं प्राप्तपरिणामम् । परिभुक्तं भुक्तोझ्झितम् । द्वयं यातयामसंज्ञम् । यातः यामः उपभोगकालो यस्य । तदुक्तं हैमे । यातयामोऽन्यवज्जीर्णे परिमुक्तोझिझतेपि चेति ॥ इति माताः ॥अथ यांतानाह । अश्वगरुडौताय॑संज्ञौ । “ताय॑स्तु स्यंदने वाहे गरुडे गरुडामजे॥अश्वकर्णाव्हयत. रौ स्यादिति हैमः ।" निलयो गृहम् । अपचयो -हासः । उभौ क्षयौ । “क्षयो गेहे कल्पांते ऽपचये रुजीति हैमः । " श्यालो भार्याभ्राता । श्वशुरस्यापत्यं श्वशुर्यः । भ्रातृपुत्रः शत्रुपुत्रश्च भ्रातृव्यौ ॥ १४५ ॥ रसदब्दो ध्वनदंबुदः । इंद्रः शक्रः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy