SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्ग: धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।। १३८ ॥ उपायपूर्व आरंभ उपधा चाप्युपक्रमः ॥ Safetyrs पुरं वेदो निगमो नागरो वणिक् ॥ १३९ ॥ arit at बले राम्रो नीलचारुसिते त्रिषु ॥ शब्दादिपूर्वी वृंदे ऽपि ग्रामः क्रांतौ च विक्रमः ।। १४० ॥ स्तोमः स्तोत्रे ऽध्वरे वृंदे जिह्नस्तु कुटिले से | उष्णे ऽपि धर्मश्रेष्टालंकारे भ्रांतौ च विभ्रमः ॥ १४१ ॥ गुल्मा रुस्तंब सेनाच जॉमिः स्वसृकुलस्त्रियोः ॥ I 66 स्वभावे यथा क्रूरधर्मा । आचारे धर्मशास्त्रोक्ते । सोमं पिबति स्म सोमपाः ॥ १३८ ॥ उपायं ज्ञात्वा य आरंभः स उपायपूर्वः । अमात्यशीलपरीक्षोपाय उपधा । चिकित्सायां चोपक्रमः । उपक्रमः स्यादुपधा चिकित्सारंभविक्रम इति विश्वः । " वणिक्पथो वाणिज्यम् । पुरं नगरम् । वेद आम्नायः । एते निगमाः । “ निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथ इति मेदिनी । ” नगरे भवो नागरः वणिक् चैतौ " द्वौ ” नैगमौ । नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि चेति मेदिनी ” ॥ १३९ ॥ बले बलदेवे पुंसि । नीलादिषु त्रिलिंग्यां रामशब्दः । नीलो ऽसितः । चारुः मनोज्ञः । रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चासिते श्वेते मनोज्ञे ऽपि च वाच्यवदिति कोशांतरम् । शब्दादिपूर्वो ग्रामशब्दो वृंदे वर्तते । यथा शब्दग्रामः । अपिशब्दात्संवसथे “ स्वरे च ग्रामः । क्रांतिर्विक्रमणं पराक्रमे च विक्रमः ॥ १४० ॥ कचिदत्र स्तोमेत्यादिपद्यममूलकमस्ति । अपिशब्दात्स्वेदांभसि धर्मः । चेष्टालंकारो हावः । शोभायां च विभ्रमः ॥ १४१ ॥ रुक् रोगभेदः प्लीहाख्यः । स्तंब : कुशादिगुच्छो बेट इति ख्यातः । सैन्यरक्षणे च गुल्मशब्द: । “ गुल्मः सेनाघट्ट भिदोः सैन्यरक्षणरुग्भिदोः । स्तंब इति मेदिनी । " स्वसा भगिनी । कुलस्त्री कुलवधूः तयोर्जामिशब्दः । " प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोरिति रभसात् । यामिः कुलस्त्रीस्वस्रोः स्त्रीतिकोशांतराच अंतस्थादिरपि । ” क्षितिर्भूमिः । क्षांतिस्तितिक्षा तयोः क्षमा । युक्ते योग्ये “ क्षमम् शक्ते हिते क्षमस्त्रिलिंगः । “ धरणिस्तु । "" "" " For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy