SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः दौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ॥ ८२ ॥ सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् ॥ पुरस्कृतः पूजिते ऽरात्यभियुक्ते ऽग्रतः कृते ॥ ८३॥ निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थिताखमी ॥ ८४॥ वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥ इति तांताः।। अर्थों ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ॥ ८५॥ निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हिते ऽपि च ।। ८६ ॥ . दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ कृष्णवर्णः । शिञ् निशाने इति धातोः क्तिनि शितिः । “निशिते ऽपि शितिर्भूर्जे ना सितासितयोस्त्रिष्विति मेदिनी" ॥ ८२॥ धर्ममात्रे क्लीबं तद्युक्ते त्रिषु सत् । अस् धातोः शतृप्रत्यये अलोप: । साधौ मान्ये । अरात्यभियुक्ते शत्रुणाक्रांते अग्रतः कृते पुरःस्थिते ॥ ८३ ॥ आश्रयो निवासः । अवातो वातवर्जितः । उभौ निवातौ । यच्छस्त्राभेद्यं वर्म कवचं तदपि निवाताख्यम् । यथा । निवातकवचो वीरः । निवातो दृढसन्नाह इत्यजयः । जात उत्पन्नः । उन्नद्धो दृप्तः प्रवृद्धश्चैते उच्छ्रिताः । अमी वक्ष्यमाणा वृद्धिमदादय उत्थिताः ॥ ८४ ॥ वृद्धिमांश्च प्रोद्यतश्वोत्पन्नश्चेति । अत्र कचित् केचित् उदास्थितेत्यादयः संति ते ऽमूलकत्वादुपेक्ष्याः। इति तांताः ॥ अथ थांतानाह ॥ अभिधेयो वाच्यः । राः धनम् । वस्तु तत्वम् । निवृत्तिनिवर्त्तनम् । अत्र विषयेऽप्यर्थः । “अर्थो हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुष्विति हैमः" ॥ ८५॥ निपानमुपकूपजलाशयः । आगमो बौद्धशाखादन्यच्छास्त्रम् । ऋषिजुष्टे जले ऋषिभिः सेवितोदके गुरावपाध्याये च तीर्थ। तीर्थ शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारर्षिजुष्टांबुपात्रोपाध्यायमंत्रिध्विति मेदिनी । “निपानेत्यत्र निदानमित्यपि पाठः । निदानमुपायः"॥ शक्तिस्थे शक्तिमति । संबद्धार्थे । यथा समर्थः पदविधिः । हिते ऽनुकले ॥८६॥ क्षीणो रागो रसो ऽस्य क्षीणरागः । वृद्धो ऽतिवृद्धः । उभौ दशमीस्थौ । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy