SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. वृत्तं पद्ये चरित्रे निष्वतीते दृढनिस्तले॥ महद्राज्यं चावगीतं जन्ये स्यादर्हिते त्रिषु ॥७८॥ श्वेतं रूप्ये ऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ त्रिवतो जगदिंगे ऽपि रक्तं नील्यादिरागि च ॥७९॥ अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ युक्ते ऽतिसंस्कृते मर्षिण्यभिनीतो ऽथ संस्कृतम् ॥ ८० ॥ कृत्रिमे लक्षणोपेते ऽप्यनंतो ऽनवधावपि ॥ ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे ॥ ८ ॥ विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्यौ॥ दृढे गाढे निस्तले वर्तुले ऽतीतादौ त्रिलिंग्यां वृत्तम् । राज्यं चकारात् वृहच्च महत् । महद्राज्ये विशाले चेति विश्वः । जन्ये जनापवादे गर्हिते निंदिते ऽवगीतम् ॥ ७८ ॥ अपिशब्दाच्छुभ्रे ऽपि श्वेतम् । श्वेतं रूप्ये ऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभे. दयोरिति विश्वः । हेम्नि रूप्ये सिते च रजतम् । अतो रजतात् परे तांताः शब्दात्रिषु । इंगे जंगमे भुवने च जगत् । नील्यादिरागयुक्तम् । रक्तो ऽनुरक्ते नील्यादिरंजिते लोहिते त्रिषु । क्लीबं तु कुंकुमे ताने इति मेदिनी । त्रिष्वतो इत्यस्य स्थाने त्रिवितो इत्यपि पाठः। इतो रजतात्परे तांताः त्रिषु ॥७९॥ सितादित्रये ऽवदातः । शुद्धं निर्मलम् । अर्जुनः शुक्लः बद्धश्च सितः । युक्ते न्याय्ये अतिप्रशस्ते भूषिते मर्षिणि क्षतरि च अभिनीतः॥८०॥ कृत्रिमे घटादौ । लक्षणोपेते शास्त्रोपलक्षणयुक्ते च संस्कृतम् । अनवधौ निःसीमे अपिशब्दाच्छेषादौ अनंतः । “अनंतः केशवे शेषे पुमाननवधौ त्रिषु इति मेदिनी । अनंतं खे निरवधाविति हैमः ।" ख्याते प्रसिद्ध हृष्टे च प्रतीतः । “ प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोरिति हैमः।" कुलजे कुलीने बुधे पंडिते ऽभिजातः । “ अभिजातः कुलीने स्यान्याय्यपंडितयोस्त्रिष्विति मेदिनी" ॥ ८१ ॥ पूतं पवित्रम् । विजनो विगतजन एकांत इत्यर्थः । एतौ विविक्तौ । “विविक्तं स्यादसंपृक्ते रहःपूतविवेकिष्विति हैंमः ।” मूढो मोहं गतः सोच्छ्रयो वृद्धियुक्तः द्वौ मूछितौ । अम्लं चुक्रम् । त्रिरात्रिस्थं कांजिकमिति यावत् । परुषो निष्ठुरः द्वौ शुक्ताख्यौ । “ शुक्तं पूताम्लनिष्ठुर इति मेदिनी ।" मेचकः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy