SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः वनिता जनितात्यर्थानुरागायां च योषिति ॥७३॥ गुप्तिः क्षितिव्युदासेऽपि तिर्धारणधैर्ययोः॥ बृहती क्षुद्रवार्ताकी छंदोभेदे महत्यपि ॥ ७४ ॥ वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ वात फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ॥ ७५॥ कलधौतं रूप्यहेनोर्निमित्तं हेतुलक्ष्मणोः॥ श्रुतं शास्त्रावटतयोयुगपर्याप्तयोः कृतम् ॥७६ ॥ अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ॥ ७७॥ शर्करायां च कीर्तितः । श्रवसि कर्णे । “ श्रुतिः श्रोत्रे तथानाये वार्तायां श्रोत्रकर्मणीति विश्वः।" जनितो ऽत्यंतानुरागो यस्यां तस्यां योषिन्मात्रे च वनिता । वनिता जनितात्यर्थरागयोषिति योषितीति विश्वः ॥७३॥ क्षितिव्युदासे भूविवरे । गतार्थक्षितेरुत्खनने इति सुभूतिः । अपिशब्दाद्रक्षणे च गुप्तिः । गुप्तिः कारागृहे प्रोक्ता भूगर्ने रक्षणे ऽधमे इति विश्वः । तुष्टौ योगभेदे "अध्वरे" च धृतिः । क्षुद्रवार्ताकी ओषधिविशेषः । बृहती क्षुद्रवार्ताक्यां कंटकार्यां च वाचिकेति विश्वः । छंदोभेदो नवमं छंदो बृहती । महती विपुला सापि बृहती स्यात् ॥ ७४ ॥ स्त्रीकरिण्योंयोषिद्धस्तिन्योर्वासिताशब्दः। रामस्वामी तु वाशितेति तालव्यमध्यमाह । वाथ शब्दे इत्यस्य रूपम् । धान्ये पक्षिशब्दे च वासितं क्लीबम् । वृत्तौ जीविकायाम् । जनश्रुति. वृत्तांतः फल्गुन्यसारे क्लीबम् । रोगरहिते त्रिषु । घतामृते द्वे अप्सु वर्तते । चकारात् घृतमाज्ये जले क्लीबम् । अमृतं तु घृते पीयूष यज्ञशेषे च ॥ ७५ ॥ रूप्यं रजतम् । लक्ष्म चिन्हम् । अवधृतमाकर्णितम् । युगे प्रथमयुगे पर्याप्ते अलमर्थे कृतम् ॥ ७६ ॥ जीवानपेक्षि साहसरूपं कर्म महामीतिर्महदयं अत्याहितं स्यात् । युक्ते न्याय्ये । मादौ क्षित्यादिपंचके । ऋते सत्ये । प्राणिनि जंतौ । अतीते वृत्ते । प्राण्यतीत इति द्वंद्वैक्यम् । समे सदृशम् । भूतं क्ष्मादौपिशाचादौ न्याय्ये सत्योपमानयोरिति विश्वः ॥ ७७॥ पद्ये श्लोके । अतीते भृते For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy