SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. सोपप्लवोपरक्तौ दावम्युत्पात उपाहितः॥ एकयोक्त्या पुष्पवंतौ दिवाकरनिशाकरौ ॥ १०॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ तास्तु त्रिंशत्क्षणस्ते तु मूहों द्वादशास्त्रियाम् ॥ ११ ॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पंच च॥ पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२॥ द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः॥ अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥ १३ ॥ संज्ञम् । मध्यमप्रहरपंचकं दर्शसंज्ञमिति । राहुणा चंद्रे सूर्ये च प्रस्ते सति तस्य प्रास. स्योपरागः ग्रह इति नामद्वयम् ॥९॥ सोपप्लवः उपरक्तः इति द्वे. राहुग्रस्तस्येंदोः सूर्यस्य वा । अग्न्युत्पातः उपाहितः इति द्वे वन्हिकृतोपसर्गस्य । ग्रहणे सति कदाचिदाग्नेयमंडलादुत्पन्नो भवति तस्येत्येके । धूमकेत्वाख्यस्योत्पातस्येत्यपरे । एकयोक्त्याऽपृथग्वचनेन पुष्पवंतावित्युक्तौ सूर्याचंद्रमसौ ज्ञेयौ एकं । एकयोक्त्येति वचनात्पुष्पवंत इति पुष्पवानिति वा सूर्यः चंद्रो वा न वक्तव्यः । यथा रोदसी इत्येकयोक्त्या द्यावापृथिव्यौ उच्यते । पुष्पवंतशब्दो मतुवंतोऽकारांतश्च । धरणीधरशिखरस्थितपुष्पवंताभ्यामित्यादि प्रयोगदर्शनात् ॥१०॥ निमेषोऽक्षिस्पंदकालः । अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तित इत्युक्तम् । अष्टादशनिमेषा मिलित्वा एका काष्ठा भवति । त्रिंशत्काष्टाः मिलित्वा एका कला । ताः कलास्त्रिंशम्निलित्वा एकः क्षणः। ते क्षणाः द्वादश मिलित्वा एको मुहूर्तः क्लीबपुंसोः ॥ ११॥ ते त्रिंशन्मुहूर्ता एकोऽहोरात्रः । अह्रा सहिता रात्रिरहोरात्रः। “अत्र अहश्च रात्रिश्च तयोः समाहार इति विग्रहः साधुः अन्यथा अजभावप्रसंगात् । अहःपूर्वाद्रात्रिशब्दाहद्व एवाज्वि. धानात् ।" ते ऽहोरात्राः पंचदशसंख्याका एकः पक्षः। पक्षो द्विविधः शुक्लः कृष्णश्चेति । तत्र मासस्य पूर्वः शुक्लः कृष्णस्त्वपरः । यतः शुक्लादिक्रमेण प्रायशो मासप्रवृत्तिः । तावुभौ पक्षावेको मासः । चांद्रेण मानेनेदमुक्तं ॥ १२ ॥ मार्गादी द्वौ द्वौ मासौ ऋतुरेकः स च हेमंतादिसंज्ञः । माघादीत्यपि पाठः। माघाद्युपक्रमस्तु अयनारंभवशाज्ज्ञेयः । तैर्ऋतुभिस्त्रिभिरेकमयनम् । तद्विधा सूर्यगतिभेदात् अर्कस्योदग्गतिः उत्तरायणं अयते गच्छति अर्कः अनेन । अयगतौ ल्युट् पूर्वपदात्संज्ञायामग For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy