SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २९८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्गः भ्रूण के स्त्रैणगर्भे वाणो बलिसुते शरे । aur saan धान्यां संघाते प्रमथे गणः ।। ४५ ॥ पण द्यूतादित्सृष्टे भृतौ मूल्ये धने ऽपिच ॥ मौ द्रव्याश्रिते सत्वशौर्य संध्यादिके गुणः ॥ ४६ ॥ निर्व्यापार स्थित कालविशेषोत्सवयोः क्षणः || a fart शुकादौ स्तुतौं वर्ण तु वाऽक्षरे ॥ १७॥ ront areat sutrाद्वर्णभेदे ऽपि च त्रिषु || स्थाणुः शर्वोऽप्यथ द्रोणः काकेँ ऽप्याज रखे रणः ॥४८॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु || 1 स्त्रैणः स्त्रैणश्चासौ गर्भश्च तस्मिन् बाले च भ्रूणः । बलिपुत्रे शरे च बाणः । “बाणः स्या दोस्तने दैत्यभेदे केवलकांडयोरिति मेदिनी ।” अतिसूक्ष्मवस्तुनि धान्यांशे च कणः । प्रमथे रुद्रानुचरे गणः || ४५ ॥ द्यूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ वेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । " अपिशब्दात् ग्लहे क्रय्यशाकादिकायां च ।” तदुक्तं धरण्याम् । पण माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादौ बद्धमुष्टौ ग्लहे मृताfafa | मौoff ज्यायां द्रव्याश्रिते रसगंधादौ । आदिशब्दस्य प्रत्येकं संबंधात्सत्वरजआदौ शौर्य चातुर्यादौ संधिविग्रहादौ इंद्रिये अदेङित्युक्ते च गुणः । “गुणो मौर्व्यामप्रधाने रूपादौ सूद इंद्रिये ॥ त्यागे शौर्यादिसत्वादि संध्याद्यावृत्तिरज्जुषु शुक्लादावपि वट्यां चेति मेदिनी ॥ ४६ ॥ निर्व्यापारस्थितौ तूष्णीमधःस्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । " पर्वणि च ।" विप्रक्षत्रियादौ शुक्लपीतादौ स्तुतौ स्तवे च वर्णः | अक्षरे वर्ण वा क्लीबे पुंसि चेत्यर्थः । “वर्णो द्विजादिशुक्लादियशोगुणकथासु च ॥ स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपन इति मेदिनी ॥ ४७ ॥ “ वर्णभेदे कपिले ।” अपिशब्दात्सूर्यसारथौ । “ अव्यक्तरागे संध्यारागे च ।” सो ऽरुणशब्दः । " अपिशब्दात् " स्तंभादौ स्थेयुषि च स्थाणुः । 66 अपिशब्दात् " अश्वत्थाम्नः पितरि परिमाणविशेषे च द्रोणः । आजौ युद्धे रवे शब्दे । काकेऽपि च रवे रणः इत्यपि पाठांतरम् ॥ ४८ ॥ श्रेष्ठो मुख्यः । " ग्राम "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy