SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३] तृतीयं कांडम्. २९७ निष्ठा निष्पत्तिनाशांताः काष्टोत्कर्षे स्थितौ दिशि ॥ ४० ॥ त्रिषु ज्येष्ठोऽतिशस्ते ऽपि कनिष्ठो ऽतियुवाल्पयोः॥ इति ठांताः ॥ दंडो ऽस्त्रीलगुडेऽपि स्याडो गोलक्षुपाकयोः ॥ ४१ ॥ सर्पमांसात्पशु व्याडौ गोभूवाचस्विडा इलाः ॥ वेडा वंशशलाकाsपि नाडी नाले ऽपि षट्क्षणे ॥ १२ ॥ hist star दंडवणार्ववर्गावसरवारिषु ॥ स्याडमश्वाभरणे ऽमत्रे मूलवणिग्धने ॥ इति डांताः ॥४३॥ भृशप्रतिज्ञयोवढं प्रगाढं भृशकृछ्रयोः ॥ शक्तस्थूलौ त्रिपु ढौ व्यूढौ विन्यस्तसंहतौ ॥ ४४ ॥ इति ढांताः।। प्रध्वंसः । स्थितो मर्यादायां कालविशेषे ऽपि ॥ ४० ॥ अतिशस्ते सुप्रशस्ते । अपिशब्दादतिवृद्धे । अग्रजे मासि च ज्येष्ठः अतियूनि वाले । अनुजे ऽपि कनिष्ठः।। इति ठांताः ॥ दंडो दमे मानभेदे लगुडे यमसैन्ययोः । व्यूहभेदे प्रकांडे - Shriथनयोरपि । अभिमाने ग्रहे दंडचंडांशोः पारिपार्श्वक इत्यपिशब्दात् ज्ञेयाः । गोलो मृदादिगुडकः । इक्षुपाकः इक्षुविकार: । “ हस्तिसन्नाहे ऽपि गुडः । " स्नुहीगुडियोर्गुडा ॥ ४१ ॥ मांसात्पशुर्व्याघ्रः । मांसमत्तीति मांसात् स चासौ पशुश्चेति । डलयोरेकत्वेन व्यालञ्च । “खले ऽपि च ।" गोर्धेनुः । डलयोरैक्यादिडा इलाश्च इला बुधपत्नी च || वंशशलाका पंजराद्यर्था वा शूर्पाद्यर्थी वेणुशलाका वेडा । अपिशब्दाद्विषे पुंसि । " सिंहनादे च स्त्रियाम् । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति इति कोशांतरे ।" षट्क्षणमिते काले नाले अपिशब्दाच्छिरादिषु च नाडी । “ शिरायां गंडदूर्वायां चर्यायां कुहनस्य चेति मेदिनी ॥ ४२ ॥ दंडादिषु षट्सु कांडः । स च पुन्नपुंसकयोः । अर्वा कुत्सितः । वर्ग: परिच्छेदः । यथा प्रथमकांडे ऽभिहितम् । अवसरः प्रस्तावः । अमत्रे पात्रे । मूलं यद्वणिक्धनम् तत्र च भांडम् | कांचनादिनिर्मितेऽश्वाभरणे भूषणमात्रे च ॥ ४३ ॥ इति डांताः । भृशमत्यर्थं प्रतिज्ञा स्वीकारः । दृढे ऽपि प्रगाढम् । 66 शक्तः समर्थः तत्र स्थूले च दृढः । विन्यस्ते संहते च व्यूढः । पृथुले च । ॥४४॥ इति ढांताः ॥ स्त्रिया अयं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy