SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९४ सटीकामरकोशस्य [ नानार्थ वर्गः विपर्यासे विस्तरे च प्रपंचः पावके शुचिः ॥ २८ ॥ मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु || अभिष्वंगे स्ष्टहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥ ॥इति चांताः “प्रसन्ने भछुके ऽप्यच्छो गुच्छः स्तबकहारयोः॥ परिधानांचले कच्छो जलप्रांते त्रिलिंगकः ॥ १ ॥ इतिक्षेपकश्छांतः” के कितावहिभुजौ दंतविप्रांडजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ २० ॥ धर्मराज जिनयमौ कुंजो दंते ऽपि न स्त्रियाम् ॥ वलजे क्षेत्र पूरे वलजा वल्गुदर्शना ॥ ३१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir शिक्यं दधिभांडादिलंबनार्थं रज्जुसमूहकृत आश्रयविशेषः । मृद्वेदो मृद्विशेषः । यल्लक्ष्यम् । काचः काचो मणिर्मणिरिति । दृश्रुक् नेत्ररोगः पटलप्रायः । एते त्रयः काचाः । विपर्यासे वैपरीत्ये । चात्प्रतारणे प्रपंच: । पावके मौ शुचिः पुंसि 1 || २८ || मास्याषाढ अमात्ये सचिवे अत्युपधे उपधा धर्माद्यैः परीक्षणं तामतिक्रांते शुद्धचित्ते इत्यर्थः । " एतेषु च पुंसि । " शुचिष्माभिशृंगारेष्वाषाढे शुद्धमंत्रिणि । ज्येष्ठे च पुंसि धवले शुद्धे ऽनुपहते त्रिष्विति मेदिनी । मेध्ये पवित्रे सिते शुक्ले च त्रिषु । स्पृहायामत्यासक्तौ गभस्तौ किरणे चकाराद्दीप्तौ शोभायां च रुचिः || २९ || इति चांताः । “ अपिशब्दात्स्फटिके अच्छः | स्तंबे कलापे च गुच्छः । तुन्नवृक्षे नांदुर्खी इति प्रसिद्धे नौकांगे च कच्छः " ॥१॥ इति छांताः । अथ जांतानाह । केकिताक्ष्य मयूरगरुडौ । अहीन्भुंक्ते इत्यहिभुक् । विप्रेत्युपलक्षणं क्षत्रवैश्ययोः । विप्रक्षत्रियविट्शूद्रा वर्णास्त्वाद्या द्विजाः स्मृता इति स्मृतेः । अंडजाः पक्षिणः एते द्विजाः । छागो बस्तः । अजो हरौ हरे कामे विधौ छा रघोः सुत इति विश्वः । गोष्टं गोस्थानकम् | अध्वा मार्गः । निवहः संघः । व्रजाः ॥ २० ॥ जिनो बुद्धः । युधिष्ठिरे ऽपि धर्मराजशब्दः । दंतिदंते कुंज: अपिशब्दान्निकुंजे “ हनौ चापि पुन्नपुंसकलिंगः । " क्षेत्रे नगरद्वारे च वलजं क्लीवम् । वलजं गोपुरे क्षेत्रे सस्यसंगरयोरपीति मेदिनी । " वल्गुदर्शना वरस्त्रीत्यर्थः वल्गु सुंदरं दर्शनं यस्याः सा । वलजा वरयोषायामिति कोशांतरात् ॥ ३१ ॥ 1 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy