SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. यानाचंगे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ खर्गेषुपशुवाग्वजदिड्नेत्रवृणिभूजले ॥ लक्ष्यदृष्टया स्त्रियां पुंसि गौर्लिंगं चिह्नशेफसोः॥२५॥ शृंगं प्राधान्यसान्वोश्च वरांगं मूर्धगुह्ययोः॥ भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ इति गांताः॥परिघः परिघाते ऽस्त्रेऽप्योघो दें ऽभसां रये ॥ मूल्ये पूजाविधाव?ऽहोदुःखव्यसनेष्वघम् ॥ २७॥ त्रिविष्टेऽल्पे लघुः।। इतिघांताः॥ काचा:शिक्यमृद्भेदग्रुजः॥ युगः । युग्मे द्वये कृतत्रेतादिषु हस्तचतुष्टये औषधभेदे च युगम् ॥ २४ ॥ इषुः शरः । पशू सुरभिवृषौ । घृणिः रश्मिः । स्वर्गादीनां दशानां द्वंद्वैक्यम् । लक्ष्यदृष्टया प्रयोगानुसारेण गोशब्दः स्त्रियां पुंसि चोन्नेयः । यथा सुरभी स्त्रियाम् । वृषभे पुंसि । गौः स्वर्गे वृषभे रश्मौ वने शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाणभूवागादिषु योषितीति विश्वः । योषिति स्त्रीलिंगे । कोशांतरे तु । गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवांबुरश्मिदृग्वाणलोमस्विति । शेफः शिश्नः । अनुमाने हरमूर्तिभेदे च लिंगम् । “ लिंगं चिह्ने ऽनुमाने च सांख्योक्तप्रकृतावपि । शिवमूर्तिविशेषेऽपि मेहने ऽपि नपुंसकमिति मेदिनी" ॥ २५॥ प्राधान्यं प्रभुत्वम् । सानुः शिखरम् । चकारात्पशोरवयवे शृंगम् । शृंगं प्रभुत्वे शिखरे चिह्ने क्रीडांबुयं के । पाषाणोत्कर्षयोश्चापि श्रृंगः स्यात्कूर्चशीर्षक इति मेदिनी।" मूर्धा मस्तकः। गुह्यं योनिः । श्रीः संपच्छोभा । काम इच्छा च । माहात्म्यं ऐश्वर्यं । यत्नः प्रयत्नः । अर्ककीर्ती सूर्य यशसी भगम् । “ भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीतिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे ऽथ ना रवाविति मेदिनी" ॥ इति गांतवर्गः ॥२६॥अथ घांतानाह । परिघाते परितो हनने अस्त्रे लोहमयलगुडे अपिशब्दाद्योगभेदे च परिघः । अंभसा रये जलप्रवाहे ओघः । परंपरायां नृत्यभेदे च मूल्ये पण्ये पूजोपहारे चार्घः । अंहः पापम् । दुःखं जरामरणादिकम् । व्यसनं मृगयाछूतादि । विपद्रागद्वेषादि वा तत्राघम् ॥ २७ ॥ इष्टे “ मनोज्ञे ऽल्पे ऽगुरौ” लघुस्त्रिषु । " निःसारे च त्रिषु ।" इति घांताः॥ ॥ घांतकथनानंतरं चकारांताः स्मृताः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy