SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २७९ संमूर्छनमभिव्याप्तिर्यात्रा भिक्षाऽर्थनार्दना ॥६॥ वर्धनं छेदने ऽथ द्वे आनंदैनसभाजने ॥ आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥७॥ ग्रहे ग्राहो वशः कांतौ रक्ष्णस्त्राणे रणः क्वणे ॥ व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८॥ ओषः प्लोषे नयो नाये ज्यानि ौ भ्रमो भ्रमौ ॥ स्फातिवृद्धौ प्रथा ख्यातौ स्टष्टिः टक्तौ नवः स्रवे ॥९॥ एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा॥ प्रसूतिः प्रसवे श्योते प्राघारः क्लमथः क्लमे ॥१०॥ याच्या भिक्षा अर्थना अर्दना चत्वारि याचनस्य | याच्चेति यजयाचेति नङ्॥६॥ वर्धनं छेदनं द्वे कर्तनस्य । आनंदनं “आमंत्रणमिति क्वचित्पाठः” सभाजनं " स्वभाजनमिति राजमुकुटः । आप्रच्छन्नं त्रीणि स्वागतसंप्रश्नादिना विहितस्यानं. दस्य । आम्नायः संप्रदायः हे गुरुपरंपरागतस्य समुपदेशस्य । क्षयः क्षिया द्वे अपचयस्य ॥ ७॥ ग्रहः ग्राहः द्वे ग्रहणस्य । वशः कांतिः द्वे इच्छायाः । रक्ष्णः “ रक्षा" त्राणः द्वे रक्षणस्य । रणः कणः द्वे शब्दकरणस्य । व्यधः वेधः द्वे वेधनस्य । पचा पाकः द्वे “ पचनस्य ।" हवः इतिः द्वे आव्हानस्य । वरः वृतिः द्वे वेष्टने संभक्तौ च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मत इति ।" ॥ ८॥ ओषः प्लोषः “प्रोष इत्यपि शब्दार्थकोशे" द्वे दाहस्य । नय: नायः द्वयं नीतेः । ज्यानिः जीणिः द्वे जीर्णतायाः । भ्रमः भ्रमिः द्वे भ्रांतेः । स्फातिः वृद्धिः द्वे " वृद्धः।" प्रथा ख्यातिः द्वे "प्रख्यातेः।” स्पृष्टिः पृक्तिः द्वे स्पर्शस्य । नवः सवः द्वे प्रस्रवणस्य ॥ ९॥ एधा " विधेत्यपि ।" विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधाविति मेदिनी ।" समृद्धिः द्वे उपचयस्य । स्फुरणं स्फुरणा " स्फुलनं स्फोरणं स्फारणं स्फरणं चेत्यपि" द्वे " स्फुरणस्य ।” प्रमितिः प्रमा द्वे यथार्थज्ञानस्य । प्रसूतिः प्रसवः द्वे गर्भविमोचनस्य । श्योतः प्राघारः द्वे घृतादेः क्षरणे । क्लमथः क्लमः द्वे ग्लानेः ॥ १०॥ उत्कर्षः अतिशयः द्वे प्रकर्षस्य । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy