SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः १ बुद्धं बुधितं मतिं विदितं प्रतिपन्नमवसितावगते ॥ ऊँरीकृत मुररीकृत मंगीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥ ईलितशस्तपणायितपनायितप्रणुतपणित पनितानि ॥१०९ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ भक्षितचर्वितलीढप्रत्यवसितगिलितखादितप्सातम् ॥ ११० अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठवंहिष्ठाः ॥ १११ ॥ क्षिप्रक्षुद्राभीप्सित ष्टथुपीवरबहुलप्रकर्षार्थाः साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठ न्हसिष्ठवृंदिष्ठाः ॥ ११२ ॥ बाढव्यायतबहुगुरुवामनवृंदारकातिशये ॥ ॥ ॥ इति विशेष्यनिघ्नवर्गः ॥ ॥ ५ ॥ ऊरीकृतं “ उरीकृतमित्यपि " उररीकृतं अंगीकृतं आश्रुतं प्रतिज्ञातं ॥ १०८ ॥ संगीण विदितं संश्रुतं समाहितं उपश्रुतं " प्रतिश्रुतमित्यपि ” उपगतं एकादशांगीकृतस्य । ईलितं शतं पणायितं पनायितं प्रणतं पणितं पनितं । संगीर्णं संविदितं संश्रुतमित्यपि क्वचित्पाठः ॥ १०९ ॥ गीर्णं वर्णितं अभिष्टुतं ईडितं स्तुतं द्वादश स्तुतार्थानि । भक्षितं चर्वितं लीढं “ लिप्तमित्यपि " प्रत्यवसितं गिलितं खादितं प्सातं ॥ ११० ॥ अभ्यवहृतं अन्नं जग्धं ग्रस्तं ग्लस्तं अशितं भुक्तं चतुर्दश खादितस्य । प्सा भक्षणे प्सातम् । “अद्यते स्म अन्नम् ।" क्षेपिष्ठादयः क्षिप्रादीनां प्रकर्षार्थाः । प्रकर्षो ऽर्थो येषां ते तथा अतिशयविशिष्टेषु क्षिप्रादिषु क्रमेण वर्तत इत्यर्थः । यथा ऽतिशयेन क्षिप्रः क्षेपिष्ठः । अतिशयेन क्षुद्रः क्षोदिष्टः । अत्र प्रेष्ठादिचतुष्टये प्रियोरुस्थूलबहुला एवेष्टनः प्रकृतयः अभीप्सितादीनां निर्देशस्तु तत्पर्यायत्वात् । अतिशयेन प्रियः प्रेष्ठः इत्यादि । एकैकम् ॥ १११ ॥ ११२ ॥ बाढादीनामतिशये साधिष्ठादयः स्युः | अत्र व्यायतबहुवामना दीर्घस्फिर हस्वानां पर्यायाः । अतिशयेन बाढः साधिष्ठः । एवं वृंदारकांतेषु अतिशयविशिष्टेषु द्राघिष्ठादिक्रमेणैकैकं ज्ञेयम् । “ वृंदारको मुख्यः” ॥ इति विशेष्यनिघ्नवर्गः ॥ ॥ पूर्वकांडद्वये स्वर्गादिनामानि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy