SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः प्रवृद्धप्रसृते न्यस्तनिस्सृष्टे गुणिताहते ॥ ८८ ॥ निदिग्धोपचिते गूढते गुंठितरूषिते ॥ द्रुतावदीर्णे उर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ प्राणघाते दिग्वलिते समुदतोद्धृते समे || वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ रुग्णं मेऽथ निर्शितक्ष्णुतशातानि तेजिते || स्याद्विनाशोन्मुखं पक्कं हीणहीतौ तु लज्जिते ।। ९१ । वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ॥ 66 66 66 "" प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ॥ ९२॥ विंशतिः ||८८|| निदिग्धं उपचितं द्वे समृद्धस्य । निदिह्यते स्म निदिग्धम् । दिह उपचये । गूढं गुप्तं द्वे गोपनयुक्तस्य । यथा मंत्रो गुप्तो विधातव्यः । गुंठितं 'गुंडितमित्यपि । गुडवेष्टने ” रूषितं द्वे धूलिलिप्तस्य । “गुंडाळलेलें इति ख्यातस्य वा ।" द्रुतं भवदीर्णं द्वे द्रवीभूतस्य । उद्भूर्ण उद्यतं द्वे “ उत्तोलितस्य शस्त्रादेः ।" काचितं शिक्यितं द्वे “ शिक्ये स्थापितस्य " ॥ ८९ ॥ घ्राणं घातं द्वे नासिकथा गृहीतगंधस्य पुष्पादेः । दिग्धं लिप्तं द्वे “ विलिप्तस्य । " समुदक्तं । यथा समुदक्तमुदकं कूपात् । उद्धृतं द्वे उन्नीतस्य कूपादेर्जलादेः ।” वेष्टितं वलयितं संवीतं रुद्धं आवृतं पंच वेष्टितस्य " नद्यादिना नगरादेः ॥ ९० ॥ रुग्णं द्वे व्यथितस्य | भनस्य वा काष्ठहस्तपादादे: । " निशितं “ निशातमित्यपि । शाच्छोरन्यतरस्यामितीत्वविकल्पात्। " क्ष्णुतं शातं तेजितं चत्वारि शाणादिना तीक्ष्णीकृतस्य शस्त्रादेः । " निशायते स्म निशातम् । शो तनूक - रं । विनाशोन्मुखं प्रत्यासन्नविनाशं पक्कं स्यात् एकम् । " पच्यते स्म पक्कम् । " व्हीण: हीतः लज्जित: त्र्यं संजातलज्जस्य ॥ ९१ ॥ वृत्तः वृतः व्यावृत्तः "वावृत्त इति केचित् " त्र्यं कृतवरणस्य । यल्लक्ष्यम् । पौरोहित्याय भगवान्वृतः काव्यः किलासुरैरिति । संयोजित : “ संयोगित इति भरतमालायाम् । उपाहितः द्वे संयोगं प्रापितस्य । प्राप्यं गम्यं समासाद्यं त्रीणि प्राप्तुं शक्यस्य । “ समासाद्यते प्राप्यते तत्समासाद्यम् । ” स्यन्नं रीणं स्नुतं स्रुतं चत्वारि प्रस्तुतस्य । "स्वंयते स्म स्यन्नम् । स्यंदू प्रस्रवणे " ॥ ९२ ॥ संगूढः संकलितः द्वे योजितस्थांकादेः । 66 66 "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy