SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १] तृतीयं कांडम्. गूढः स्यात्संकलितो ऽवगीतः ख्यातगर्हणः || विविधः स्याबहुविधो नानारूपः पृथग्विधः ॥ ९३॥ अवणो धिक्कृतश्चाप्यवध्वस्तो ऽवचूर्णितः ।। अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥ बद्धे संदानितं मूर्तमुद्दितं संदितं सितम् ॥ निष्पक्के कथितं पाके क्षीराज्य हविषां श्रुतम् ॥ ९५ ॥ निर्वाणो मुनिन्द्यादौ निर्वातस्तु गते ऽनिले ॥ पकं परिणते नूनं हने मीढं तु मूत्रिते ।। ९६ ।। पुष्टे तु पुषितं सोढे शांतमुद्दतमुते ॥ "( 66 "" यथा द्वौ त्रयः पंच च संकलिता दश भवंति । अवगीतः ख्यातगर्हणः द्वे निंदितस्य । अवगीयते निंद्यते स्म अवगीत: । " विविधः बहुविधः नानारूपः पृथग्विधः चत्वारि “ नाना रूपं यस्य नानारूपः ॥ ९३ ॥ अवरीणः धिकृतः निंदितमात्रस्य । अवध्वस्तः अध्वस्तः । अपध्वस्तं परित्यक्ते निंदिते ऽप्यव - चूर्णित इति विश्वः " अवचूर्णितः द्वे चूर्णीकृतस्य । अनायासकृतं अनायासेन कृतः कषायविशेषः फाण्टं स्यात् एकम् | क्षुब्धस्वांतेत्यादिना इनायासे निपातितम् । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टं इति वेदभाष्ये आह । स्वनितं ध्वनितं द्वे शब्दितस्य ॥ ९४ ॥ बद्धं संदानितं मूतं " मूर्णमिति मुकुटः उद्दितं “उदितमित्यपि” संदितं सितं षट् बद्धस्य । मूङ् बंधने क्तः मूतम् । दो अवखंडने उत्पूर्वः संपूर्वश्च बंधनार्थ: उद्दितं । संदितं । निष्पक्कं कथितं द्वे साकल्येन पक्कस्य " कषायादेः । " क्षीरादीनां पाके शृतमित्येकम् । यथा तं क्षीरं पक मित्यर्थः । क्षीराज्यपयसां श्रुतमित्यपि पाठः ॥ ९५ ॥ निर्वाण इत्येकं मुनिवन्ह्यादौ प्रयुज्यते नतु वाते । यथा निर्वाणो मुनिः निर्मुक्तः इत्यर्थः । निर्वाणो वन्हिः निर्गत I इत्यर्थः । आदिशब्दान्निर्वाणो हस्ती “ निर्मम इत्यर्थः । " निर्वाणो वात इति निःपूर्वाद्वातेर्निष्ठातस्य नत्वम् । एकम् । गते अनिले निर्वात इत्येकम् । पक्कं परिणतं द्वे पार्क प्राप्तस्य । गूमं हनं द्वे कृतपुरीषोत्सर्गस्य । “ हृद्यते स्म । हद पुरीषोत्सर्गे । " मीढं मूत्रितं द्वे कृतमूत्रोत्सर्गस्य ॥ ९६ ॥ पुष्टं पुषितं द्वे कृतपोषणस्य । सोढं तं द्वे क्षमां प्रापितस्य । उद्धांत: “ उद्वातमिति मुकुटः । उद्धांतमिति राम ३५ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २७३
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy