SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७० www.kobatirth.org सटीकामरकोशस्य प्रत्यक्षं स्याद्वैद्रियकमं प्रत्यक्षमतींद्रियम् ॥ एकतानो ऽनन्यवृत्तिरेकात्रैकायनावपि ।। ७९ ।। अकसर्ग mars stयेकायनगतोSपि सः ॥ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥ अंतो जघन्यं चरममंत्यपाश्चात्यपश्चिमाः ॥ मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ साधारणं तु सामान्यमेकाकी त्वेक एककः ॥ भिन्नार्थका अभ्यंतर एकस्त्वो ऽन्येतरावपि ॥ ८२ ॥ उच्चावचं नैकभेदमुञ्चंडम विलंवितम् ।। अरुंतुदस्तु मर्मस्ष्टगवाधं तु निरर्गलम् ॥ ८३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 66 66 इंद्रियेणानुभूतं ऐंद्रियकम् । अप्रत्यक्षं अतींद्रियं द्वे इंद्रियैरग्राह्यस्य धर्मादेः । अनध्यक्षमित्यपि पाठ: । “ अपरोक्षमैन्द्रियकं परोक्षं स्यादतींद्रियमिति । 66 "" एकतानः अनन्यवृत्तिः एकाग्रः एकायनः ॥ ७९ ॥ एकसर्गः एकाग्र्यः एकायनगतः सप्तैकायस्य । एकं तानयति एकतानः । तनु श्रद्धोपकरणयोः । " आदिः पूर्वः पौरस्त्यः प्रथमः आद्यः पंचकमाद्यस्य । पुरोभवः पौरस्त्यः । दक्षिणापश्चेति त्यक्प्रत्ययः । आ प्रथमं दीयते गृह्यते आदि: " तत्रादिः पुंस्येव ॥ ८० ॥ अंतः जघन्यं चरमं अंत्यं पाश्चात्यं पश्चिमं षडंत्यस्य । तत्रांतः पुन्नपुंसकयोरेव । यथा स्वच्छंदा स्त्री कुलस्यांतः । मोघं निरर्थकं द्वे व्यर्थस्य । " निर्गतोऽर्थो यस्मात्तनिरर्थकम् । " स्पष्टं स्फुटं प्रव्यक्तं उल्बणं चत्वारि “ "" स्पष्टस्य 11:62 11 साधारणं सामान्यं द्वे एकमप्यनेक संबंधि साधारणम् । जातिवाचि सामान्यं तु क्लीम् । एकाकी एक: एककः त्रयमसहाये । भिन्नः अन्यतरः एकतर इति पाठ: एकः त्वः अन्यः इतरः षट् भिन्नार्थकाः भिन्नस्य वाचका इत्यर्थः । त्वशब्दः सर्ववत् । त्वौ त्वे ॥ ८२ ॥ उच्चावचं नैकभेदं द्वे बहुविधस्य । उदक् च अवाक् च उच्चावचम् । मयूरव्यंसकादिः । उचंडं अविलंबित अविलंबनमिति क्षीरस्वामी " द्वे तूर्णस्य | अरुंतुदः मर्मस्पृक् द्वे मर्मभेदिनः । मर्मस्पृशौ । अबाधं निरर्गलं द्वे निर्वाधस्य । 66 66 66 न बाधाऽस्य अबाधम् ॥ ८३ ॥ प्रसव्यं "" [विशेष्यनिघ्नवर्ग ލވ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy