SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः श्रेयान् श्रेष्ठः पुष्कलः स्यात्सत्तमश्रातिशोभने ॥ ५८ ॥ स्युरुत्तरपदे व्याघ्रपुंगवर्षभ कुंजराः ॥ सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।। ५९ ।। अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने ॥ विशंकटं पृथु बृहद्विशालं ष्टथुलं महत् ।। ६० ।। वोरुविपुलं पीनपीनी तु स्थूलपीवरे ॥ स्तो काल्प क्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥ स्त्रियां मात्रा त्रुटि: पुंसि लवलेशकणाणवः ॥ अत्यल्पेऽल्पिष्ठमल्पीय: कनीयो ऽणीय इत्यपि ॥ ६२ ॥ शोभनः पंचात्यंतशोभनस्य । " अतिशयेन सन् सत्तमः । " श्रेयांसी ॥ ५८ ॥ व्याघ्रादय एते शब्दा उत्तरपदे श्रेष्ठार्थो गोचरो विषयो येषां ते । " गोचरा इत्यत्र वाचका इति पाठः क्वचित् । " यथा पुरुषो ऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषश्रेष्ठ इत्यर्थः । आद्यशब्दात्सोमादयः । नृसोमः । व्याघ्रादिराकृतिगणः । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति विशेष्यस्य पूर्वनिपाते व्याघ्रादेरुत्तरपदत्वम् ॥ ५९ ॥ अप्राग्र्यं अप्रधानं उपसर्जनं त्रयमप्रधानस्य । "6 'प्राप्याद्भिन्नमप्राग्र्यम् । " तत्राप्रधानोपसर्जने द्वे द्वयहीने द्वयं स्त्रीपुंसौ ताभ्यां होने क्लीवे इत्यर्थः । विशंकटं पृथु वृहत् विशालं पृथुलं महत् ॥ ६० ॥ वर्ड् उरु विपुलं नव विस्तीर्णस्य । पीनं पीव स्थूलं पीवरं चत्वारि स्थूलस्य । स्त्रीपुंसयोस्तु प्रीवा । स्तोकः अल्पः क्षुल्लकः त्रयमल्पस्य । सूक्ष्मं लक्ष्णं दभ्रं कृशं तनु । तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे इति कोशांतरे ॥ ६१ ॥ मात्रा त्रुटि: लव: लेशः कणः अणुः एकादश सूक्ष्मस्य । स्तोकाद्यण्वंता एकार्था इत्येके । तत्र मात्रात्रुटी स्त्रियौ । " त्रुटीति ङीबंतो ऽपि कचित् । ” लवादि: पुंसि । शेषं विशेष्यनिनम् । अत्यल्पे ऽल्पिष्ठमल्पीय: कनीयो ऽणीय इत्यपि इति कोशांतरम् । “ एतन्मूलगतमेवार्धं सर्वत्रास्य मूलग्रंथ एव दर्शनात् । रामाश्रम्यादिष्वपि तथा ग्रहणाच । अल्पिष्ठं अल्पीय: कनीयः अणीयः चत्वार्यत्यल्पे | ॥ ६२ ॥ प्रभूतं प्रचुरं प्राज्यं अदभ्रं बहुलं बहु पुरुहूः “ पुरुहमित्यपि पुरह " 66 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy