SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अभीष्टे भीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३॥ निकृष्टप्रतिकृष्टशर्वरेफँया प्यावमाधमाः ॥ कुंपूयकुत्सितावद्यखेटगह्यणकाः समाः ॥ ५४ ॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् ॥ पूतं पवित्रं मेध्यं च वीधं तु विमलार्थकम् ॥ ५५ ॥ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ॥ असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ क्लीवे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥ मुख्यवर्यवरेण्या प्रवर्हो नवरार्ध्यवत् ॥ ५७ ॥ परार्थ्याग्रप्राग्रहर प्राग्र्याज्याश्रीयमग्रियम् ॥ For Private And Personal २६५ 66 (6 "" यावत् तदासेचनकं स्यात् । असेचनकमित्यपि " । अभीष्टं अभीप्सितं हृद्यं दयितं वल्लभं प्रियं षडभीष्टस्य । “ अभ्यातुमिष्यते स्म अभीप्सितम् " ॥ ५३ ॥ निकृष्टः प्रतिकृष्टः अर्वा । भर्वा तुरंगमे पुंसि कुत्सिते वाच्यलिंगक इति कोशांतरे । रेफः “ रेपः । रेपः स्यान्निंदिते क्रूर इति विश्वः ।” याप्यः अवमः अधमः कुपूयः “ कपूय इत्यपि । पृषोदरादित्वादत्वम् । " कुत्सितः भवद्यः खेट: गर्ह्यः । अणकः आणक इत्यपि " त्रयोदशाधमस्य । “ खेटति त्रासयति खेटः । अर्धा नतः । अतौ ॥ ५४ ॥ मलीमसं मलिनं कश्वरं मलदूषितं चत्वार्यनुज्ज्वलस्य । " कुत्सितं चरति कञ्चरम् । " पूतं पवित्रं मेध्यं त्रीणि । वीभ्रमि त्येकं विमलार्थकं स्वभावनिर्मलस्येत्यर्थः 1 विमलात्मकमित्यपि पाठः । ॥ ५५ ॥ निर्णिक्तादिपंचकमपनीतमलस्य । असारं फल्गु द्वे निर्बलस्य । शून्यं 'शुन्यमित्यपि । शुनः संप्रसारणं वा च दीर्घत्वमिति यत् । " वशिकं तुच्छं रिक्तकं चत्वारि “ रिक्तस्य " ॥ ५६ ॥ प्रधानं प्रमुखः प्रवेकः अनुत्तमः उत्तमः मुख्यः वर्यः वरेण्यः प्रवहः अनवरार्ध्यः ॥ ५७ ॥ परार्ध्यः अग्रः प्राग्रहरः प्रायः अन्यः अप्रीयः अमियः सप्तदश प्रधानस्य । " मुखमिव मुख्यः । अवरस्मिन्नद्धे भवः भवरार्ध्यः न अवरार्ध्यः अनवरार्ध्यः । " तत्र प्रधानं नित्यं क्लीवे । 'पूर्वोत्तरशब्दास्तुल्यार्था इति बता ज्ञापितम् । श्रेयान् श्रेष्ठः पुष्कलः सत्तमः अति 66 66 I ३४
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy