SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६४ सटीकामरकोशस्य विशेष्यनिघ्नवर्गः वनीयको याचनको मार्गणो याचकार्थिनौ ॥१९॥ अहंकारखानहंयुः शुभंयुस्तु शुभान्वितः॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥ खेदजाः कृमिदंशाद्याः पक्षिसदियोंऽडजाः॥ इति प्राणिवर्गः॥ उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥५१॥ सुंदरं रुचिरं चारु सुषमं साधु शोभनम् ॥ कांतं मनोरमं रुज्यं मनोज्ञं मंजु मंजुलम् ॥ ५२ ॥ तदासेचनकं तृप्तेर्नास्त्यंतो यस्य दर्शनात् ॥ इत्यपि" याचनकःमार्गणः याचकः अर्थी पंच याचकस्य ॥४९॥ अहंकारवान अहंयुः द्वे अहंकारिणः अहंकारो यस्यास्ति अहंकारवान् । मतुप् । अहमिति मांतमव्ययम् । अहंयुरित्यत्र मत्वर्थीयो युस् प्रत्ययः । एवं शुभंयुरित्यत्रापि । अहंशुभमोर्युस् इति पाणिनिः । शुभंयुः शुभान्वितः द्वे "शुभयुक्तस्य ।" अकस्मादुपपद्यंत इत्युपपादुकाः दिवि भवाः दिव्याः दिव्याश्च ते उपपादुकाश्च। नारकव्यावृत्त्यर्थ दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा अदृष्टसहकृतेभ्यो गुणेभ्यो जाता ये देवास्ते दिव्योपपादुका उच्यते एकम् । नृगवाद्या जरायुजाः स्युः एकम् । आद्यशब्दादश्वादयः । गर्भाशयो जरायुस्ततो जाता जरायुजाः । कृमिदंशाद्याः स्वेदजाः स्युः एकम् । आद्यशब्दान्मत्कुणमशकादयः ॥ ५० ॥ स्वेदहेतुत्वादूष्मा स्वेदः ततो जाताः स्वेदजाः पक्ष्यादयोऽडजाः । एकम् । अंडेभ्यो जाता अंडजाः आदिना मत्स्यादिग्रहः । ॥ इति प्राणिवर्गः ॥ ७ ॥ तरुगुल्माद्या उद्भिदः । ते हि जायमाना भुवमुद्भिदंतीत्युद्भिदः आद्यशब्दात्तृणादिग्रहः । एकम् । उद्भित् उद्भिज्जं उद्भिदं त्रयमुद्भिदि ॥५१॥ सुंदरं रुचिरं चारु सुषमं साधु शोभनं कांतं मनोरम “मनोहरमित्यपि ।" रुच्यं मनोज्ञं मंजु मंजुलं द्वादश सुंदरस्य । सुशोभनं समं सर्वमस्य सुषमं सुविनिर्दुर्घ्य इति समः सस्य षत्वम् । रम्यं मनोरमं सौम्यं भद्रकं रामणीयकमित्यपि ॥ १२ ॥ यस्य दर्शनात् दृङ्मनसोस्तृप्तेरंतो नास्ति । यद्वहुशोदृष्टमप्यधिकामेव प्रीतिं जनयतीति For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy