SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. संरसूर्यार्यमादित्यद्वादशात्मदिवाकराः॥ भास्कराहस्करबभप्रभाकरविभाकराः॥२८॥ भास्वहिवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः॥ विकर्तनार्कमार्तडमिहिरारुणपूषणः॥२९॥ ामणिस्तरणिमित्रश्चित्रभानुर्विरोचनः॥ विभावसुग्रहपतिस्त्विषांपतिरहपतिः॥३०॥ भानुहसः सहस्रांशुस्तैपनः सविता रविः॥ “पद्माक्षस्तेजसां राशिश्छायानाथस्तमित्रहा / / कर्मसाक्षी जगचक्षुर्लोकबंधुस्त्रयीतनुः॥१॥ प्रद्योतनो दिनमणिः खद्योतो लोकबांधवः॥ इनो भागो धामनिधिश्वांशुमाल्यजिनीपतिः” // 2 // माठरः पिंगलो दंडश्चंडांशोः पारिपार्श्वकाः॥३१॥ सुरसूतो ऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः॥ परिवेषस्तु परिधिरुपसूर्यकमंडले // 32 // प्रभाकरः विभाकरः // 28 // भास्वान् विवस्वान सप्ताश्वः हरिदश्वः उष्णरश्मिः विकर्तनः अर्कः मार्तडः ( माण्डः ) मिहिरः ( महिरः ) अरुणः पूषा // 29 // धुमणिः तरणिः मित्रः चित्रभानुः विरोचनः विभावसुः ग्रहपतिः त्विषांपतिः अहपतिः // 30 // भानुः हंसः सहस्रांशुः तपनः (तापनः) सविता रविः इति सप्तत्रिंशत्सूर्यस्य / "चंडांशुरपि / चंडांशोः पारिपार्श्वका इति वक्ष्यमाणत्वात्। माठरः पिंगलः दंडः इति चंडांशोः पारिपार्श्वकाः परितः पार्श्वे विद्यमानाः / यत उक्तं सौरतंत्रे / शक्रोऽस्य वामपार्श्वे तु दंडाख्यो दंडनायकः / वन्हिस्तु दक्षिणे पार्श्वे पिंगलो वामभागतः / यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञयेति / एकैकम् // 31 // सूरसूतः अरुणः अनूरुः काश्यपिः गरुडाग्रजः पंचकं अरुणस्य / परिवेष: "तालव्यांतोऽपि / वेष्टने परिवेशः स्याद्भानोः सविधुमंडल इति रभसे" परिधिः उपसूर्यकं मंडलं चत्वारि परिवेषस्य सूर्यमभितः कदाचित्दृश्यमानस्य कुंडलाकारतेजोविशे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy