SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६२ सटीकामरकोशस्य विशेष्यनिम्नवर्गः निकृतः स्वादिप्रकृतो विपलब्धस्तु वंचितः॥ मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥४१॥ अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ॥ . आपन्न आपत्प्राप्तः सात्कांदिशीको भयद्रुतः ॥ ४२ ॥ आक्षारितः क्षारितो ऽभिशस्ते संकसुको ऽस्थिरे ॥ व्यसना”परक्तौ दौ विहस्तव्याकुलौ समौ ॥ १३ ॥ विक्लवो विव्हलः स्यात्तु विवशो ऽरिष्टदुष्टधीः॥ कश्यः कशा॥ सन्नद्धे त्वाततायी वधोद्यते ॥ १४ ॥ द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमो समौ ॥ विप्रलब्धः वंचितः द्वे “ वंचनं प्राप्तस्य ।" मनोहतः प्रतिहतः प्रतिबद्धः हतः चत्वारि मनसि हतस्य । “ कृतमनोभंगस्येत्यर्थः " ॥४१॥ अधिक्षिप्तः प्रतिक्षिप्तः द्वे “ कृताक्षेपस्य" कस्यचिच्छौर्यादिकं प्रति स्पर्धमानस्य । दुर्वचनम. धिक्षेप इति राजमुकुटः । बद्धः कीलितः संयतः त्रीणि रज्ज्वादिना निबद्धस्य । आपन्नः आपत्प्राप्तः द्वे आपदं गतस्य । “आपद्यते स्म आपन्नः।" कांदिशीकः भयद्वतः द्वे भयात्पलायितस्य । कां दिशं गच्छामीति चिंतयन् पलायितः कांदिशीकः ॥ ४२ ॥ आक्षारित: क्षारितः अभिशस्तः त्रयं लोकापवादेन दूषितस्य । मैथुननिमित्तं मिथ्यादूषितस्येति केचित् । “ आक्षारो मैथुनं प्रत्याक्रोशो जातो ऽस्य आक्षारितः ।" संकसुकः अस्थिरः द्वे चलप्रकृतेः । “संकसतीति संकसुकः। कस गतौ ।" व्यसनातः उपरक्तः द्वे व्यसनपीडितस्य । विहस्तः व्याकुलः हे शोकादिभिरितिकर्तव्यतामूढस्य । “ विक्षिप्तो हस्तो यस्य विहस्तः" ॥४३॥ विक्लवः विव्हलः द्वे शोकादिना गात्रभंगं प्राप्तस्य । “ विव्हलतीति विव्हलः । व्हल चलने ।" विवशः अरिष्टदुष्टधीः द्वे आसन्नमरणदूषितबुद्धेः । “ अरिष्टेन दुष्टा धीर्यस्य ।” कश्यः कशाहः द्वे कशाघातमर्हतः । कशा वेत्रम् । सन्नद्धे वर्मिते जिघांसौ आततायीत्येकम् । “ आततं यथा तथा ऽयितुं शीलमस्य । अय गतो"॥४४॥ द्वेष्यः अक्षिगतः द्वे द्वेषाहस्य । “ द्वेष्टुमर्हः द्वेष्यः ।" वध्यः शीर्षच्छेद्यः द्वे वधार्हस्य । “ वधमर्हति वध्यः।" यो विषेण वध्यः हंतव्यः स For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy