SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६० सटीकामरकोशस्य विशेष्यनिन्नवर्गः पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥३३॥ देवानंचति देवद्यङ् विष्वद्यङ् विष्वगंचति ॥ यः सहांचति सध्यङ् स स तिर्यङ् यस्तिरोंऽचति ॥ ३४ ॥ वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ॥ वाचोयुक्तिपटुर्वाग्ग्मी वावदूको ऽतिवक्तरि ॥ ३५॥ । स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक् ॥ दुमुखे मुखराबद्धमुखौ शक्ल प्रियंवदे॥ ३६ ॥ लोहलः स्यादस्फुटवाग्गीवादी तु कददः॥ "परांचत्यनभिमुखीभवति मुखमस्य पराङ्मुखः।" अवाङ् अधोमुखः द्वे " अवांचत्यधोमुखीभवति अवाङ् ।" अवांचौ॥३३॥ यो देवानंचति गच्छति पूजयति वा स देवद्यङ् । एकं । चांतम् । “स्त्रियां देवद्रीची।" यो विष्वक समंतादंचति गच्छति स विष्वद्यङ् “ विश्वद्यङ् इति तालव्यमध्यो ऽपि ।" स्त्रियां विष्वद्रीची। विष्वग्देवयोश्च टेरयंचतावप्रत्यये इति पाणिनिः। चांतं एकम् । यः सहांचति तुल्यं गच्छति स सध्यङ्। एकम् । सध्यंचौ । "स्त्रियां सध्रीची। सहस्य सध्रिरिति पाणिनिः। यत्तिरो वक्रमंचति स तिर्यङ् । एकम् । तिरसस्तिर्यलोप इति पाणिनिराह ॥ ३४॥ वदः वदावदः वक्ता त्रीणि वक्तरि । वागीशः वाक्पतिः द्वे अनवद्योद्दामवादिनि । वाचोयुक्तिपटुः “ पटुरिति पृथगपि"। वाग्ग्मी पटौ सुराचार्य इति विश्वमेदिन्यौ वाग्ग्मी द्वे नैयायिकस्य । वाचोयुक्तीति वाग्दिगिति षष्ठया अलुक् । “ प्रशस्ता वागस्य वाग्मी ।" वावदूकः अतिवक्ता द्वे बहुभाषिणि ॥ ३५ ॥ जल्पाकः वाचालः वाचाट: बहुगावाक् चत्वारि यो बहु अवाच्यं वक्ति तस्य । कुत्सितं बहु भाषते वाचालः वाचाटः। आलजाटचौ बहुभाषिणीति सूत्रेण साधू।"जल्पाकी। षित्वात्नियां ङीष् ।” दुर्मुखः मुखरः अबद्धमुखः त्रयमनर्गलमुखस्य । “निंदितं मुखमस्य मुखरः । न बद्धं नियमितं मुखमस्य अबद्धमुखः ।" शक्ल: प्रियंवदः द्वे प्रियवादिनि । शक्नोति वक्तुमिति शक्त इति स्वामी । शक इति सर्वधरः ॥ ३६॥ लोहल: अस्फुटवाक् द्वे अस्फुटवादिनि । “न स्फुटा वागस्यास्फुटवाक् ।” गर्दावादी कद्वदः द्वे कुत्सितभाषिणि । कुत्सितं वदति कद्वदः । रथव For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy