SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3] -46 www.kobatirth.org तृतीयं कांडम्. २५९ शरार्घातुको हिंस्रः स्याद्वर्द्धिष्णुस्तु वर्द्धनः ॥ २८ ॥ उत्पतिष्णु स्तुत्पतिता ऽलंकरिष्णुस्तु मंडनः || भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ निराकरिष्णुः क्षिः स्यात्सांद्र स्निग्धस्तु मेदुरः ॥ ज्ञाता तु विदुरो विदुर्विकासी तु विकखरः ॥ ३० ॥ विसृत्व विस्मरः प्रसारी च विसारिणि ॥ सहिष्णुः सहनः क्षंता तितिक्षुः क्षमिता क्षमो ॥ ३१ ॥ क्रोधनो ऽमर्षणः कोपी चंडस्त्वत्यंतकोपनः || जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२॥ स्वप्नक् शयालुर्निद्रालुर्निर्द्रौणिर्शयितौ समौ ॥ " "" वर्धनः द्वे वर्धनशीलस्य । “ वर्धते तच्छीलः " वर्द्धिष्णुः ॥ २८ ॥ उत्पतिष्णुः उत्पतिता द्वे उत्पतनशीलस्य । " उत्पतति तच्छील: उत्पतिष्णुः । अत्र ये तृन्निष्णुचस्नुक्नु क्मरजित्यादयः प्रत्ययास्ते तच्छीलतद्धर्मतत्साधुकारिषु बोद्धव्याः । ताच्छील्ये प्रयोगः प्रायेण । अलंकरिष्णुः मंडनः द्वे अलंकरणशीले । भूष्णुः भविष्णुः भविता त्रीणि भवनशीले । वर्तिष्णुः वर्तनः द्वे वर्तनशीले ॥ २९ ॥ निराकरिष्णुः क्षिg: " क्षिष्णुरिति केचित् " द्वे निराकर्तरि । सांद्रो घनः स चासौ स्निग्धश्च सांद्रस्निग्धः मेदुरः स्यात् एकम् । यल्लक्ष्यम् । मेवैर्मेदुरमंबरमिति । ज्ञाता विदुरः विदुः त्रयं ज्ञातरि । वेदनशील : विदुरः " विकासी “ तालव्यांतो ऽपि " विकस्वर: " विकश्वर इत्यपि " द्वे विकासशीले ॥ ३० ॥ विसृत्वरः विसृमरः प्रसारी विसारी चत्वारि प्रसरणशीले । सहिष्णुरित्यादिषट् क्षमाशीले ॥ ३१ ॥ क्रोधनः अमर्षणः कोपी त्रीणि कोपशीलस्य । " अवश्यं कुप्यति कोपी । चंडः अत्यंतकोपनः द्वे अतिक्रोधशीले । जागरूक : जागरिता द्वे जागरणशीले । घूर्णितः प्रचलायितः द्वे निद्राघूर्णितस्य । घूर्ण भ्रमणे । प्रचलाया जाताऽस्येति 'प्रचलायितः ॥ ३२ ॥ स्वप्नक् शयालुः निद्रालुः त्रीणि निद्राशीलस्य शयालुः स्यादजगरे निद्राशीले च कुकुर इति विश्वमेदिन्यौ । ” स्वप्नजौ | 99 66 . निद्राणः निद्रित इत्यपि " शयितः द्वे सुप्तस्य । पराङ्मुखः पराचीनः द्वे विमुखस्य । ܕܐ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy