SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य परतंत्रः पराधीनः परवान्नाथवानपि ॥ अधीनो निघ्न आयत्तो ऽस्वच्छंदो गृह्यको ऽप्यसौ ॥१६॥ खलपूः स्याद्दहुकरो दीर्घसूत्रश्चिरक्रियः ॥ Great Seमीक्ष्यकारी स्यात्कुंठो मंदः क्रियासु यः ॥१७॥ कर्मक्षमो ऽलंकर्माणः क्रियावान्कर्मसूद्यतः ॥ स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ अरण्यक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥ अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः ॥ १९ ॥ For Private And Personal [विशेष्यनिघ्नवर्गः निघ्नः आयत्तः अस्वच्छंद: गृह्यकः पंचकमधीनमात्रे | इनमधिगतः अधीनः अधि उपरि इनो यस्येति वा । " न स्वच्छंदो ऽस्यास्वच्छंदः ।" नवानामेकार्थत्वमित्येके ॥ १६ ॥ खलपूः बहुकरः द्वे संमार्जनादिकारिण: । खलं चत्वरं पुनाति मार्जयति खलपूः । खलप्वी । दीर्घसूत्रः चिरक्रियः द्वे यः स्वल्पकालसाध्यं चिरेण करोति तस्यालसविशेषस्य । दीर्घं सूत्रं व्यवस्था यस्य दीर्घसूत्रः । सूत्रं तंतुव्यवस्थयोरिति विश्वः । चिरेण क्रिया ऽस्य चिरक्रियः । जाल्मः असमीक्ष्यकारी द्वे यो गुणदोषानविमृश्य करोति तस्य । यः क्रियासु मंदो ऽलसो मूढो वास कुंठ इत्येकम् || १७ || कर्मक्षमः अलंकर्मणः द्वे कर्मणि शक्तस्य । " कर्मणे क्रियायै अलं समर्थः अलंकर्मणः । " कर्मसु य उद्युक्तः स क्रियावान् एकम् । कार्मः । कर्मशीलः द्वे नित्यं कर्मण्येव प्रवृत्तस्य । स्त्रियां तु कार्मी । कर्मशूरः कर्मठः द्वे प्रयत्नेन य आरब्धं कर्म परिसमापयति तस्य । " कर्मणि घटते कर्मठः । कर्मणि घटो ऽठच् इति पाणिनिः ॥ १८ ॥ भरण्यभुक् भरण्यं वेतनं भुंक्ते " कर्मण्यभुगित्यपि " कर्मकरः द्वे वेतनं गृहीत्वा कर्म करोति तस्य । तत्कर्मैव क्रिया यस्य स तत्क्रियः । वेतनं विनापि क्रियावान् स कर्मकार इत्येकम् अपस्नातः मृतस्नातः द्वे मृतमुद्दिश्य स्नातस्य । आमिषाशी शौष्कुलः द्वे मत्स्यमांसभक्षकस्य । शाष्कल इति वा पाठ: । शुष्कलः । शुष्कलः शुष्क मांसस्य पणिके पिशिताशिनीति हैमः । " ॥ १९ ॥ बुभुक्षितः क्षुधितः जिघत्सुः अशनायितः चत्वारि बुभुक्षितस्य । अत्तुमिच्छुः जिघत्सुः । सन्नतादुः “ अशनस्य 46
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy