SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०] द्वितीयं कांडम्. मैरेयमासवः सीधुर्मदको जगलः समौ ॥ संधानं स्यादभिषवः किंण्वं पुंसि तु नमहूः ॥ ४२ ॥ कारोत्तर: सुरामंड आपानं पानगोष्ठिका || चषको स्त्री पानपात्रं सरको ऽप्यनुतर्षणम् ॥ ४३ ॥ धूर्तोऽदेवी कितवो ऽक्षधूर्ती द्यूतकृत्समाः ॥ स्युर्लभकाः प्रतिभुवः सभिका द्यूतकारकाः ॥ ४४ ॥ द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ : "" 66 66 पण say rest sartतु देवनाः पाशकाश्च ते ॥ ४५ ॥ जन्यस्य मद्यविशेषस्य । सीधुरस्त्रियाम् । आसवः पुंसि । मेदकः जगलः द्वे सुराकल्कस्य । मद्यभेदस्येत्येके । " जगलो मदनद्रुमे । मेदके पिष्टमये चेति कोशांतरम् । संधानं अभिषवः द्वे मद्यसंधानस्य । फलवंशांकुरादिकं दीर्घकालं यत्संधीयते तस्येत्येके । किण्वं “ कण्वमित्यपि नहूः द्वे तंडुलादिद्रव्यकृतसुराबीजस्य । “ मत्तनग्नकृताह्वानस्येत्यन्ये । ” नग्नौ ॥ ४२ ॥ सुराया मंड अग्रभागः कारोत्तरः । “ कारेण क्रियया उत्तरः कारोत्तरः । कारोत्तय इत्यपि ” एकम् | आपानं पानगोष्ठिका द्वे पानार्थायाः सभायाः । आ संभूय पिबंत्यत्र आपानम् " । चषकः पानपात्रं द्वे मद्यपात्रस्य । चषको ऽस्त्री सुरापात्रे मधुमद्य प्रभेदयोरिति मेदिनी ” । सरकः अनुतर्षणं द्वे मद्यपानस्य । अपि'शब्दात्सर कोऽप्यस्त्री । सरकं वा नानुतर्षो नेति रत्नकोशः । सरकः सीधुपानेक्षुशीधुनो मद्यभाजन इत्यजयः " ॥ ४३ ॥ धूर्त्तः “ धार्त इत्यपि पाठः । धावनेन आर्त्तः।” अक्षदेवी कितवः अक्षधूर्त्तः द्यूतकृत् पंच द्यूतकृतः “ सोंगटीबाज, जुवेबाज इति . ख्यातस्य ।" अक्षैर्दीव्यति अक्षदेवी इन्नतः । लग्नकः प्रतिभूः द्वे ऋणादौ प्रतिनिधिभूतस्य " जामीन इति ख्यातस्य । प्रति प्रतिनिधिर्भवति प्रतिभूः । " सभिकाः द्यूतकारकाः द्वयं ये द्यूतं कार यंति तेषाम् । “सभा द्यूतमाश्रयत्वेनास्यास्ति सभिकः ॥ ४४॥ द्यूतः अक्षवती कैतवं पणः चत्वारि द्यूतस्य । “ अक्षाः पाशकाः संत्यस्यां सा अक्षवती । पण : ग्लहः इति द्वे द्यूतजये यत् भाषाबंधन ग्राह्यं तस्य । अक्षः देवनः पाशक : त्र्यं शारिपरिणयने हेतुभूतस्य पाशस्य “ फांसे इति ख्यातस्य ॥ ४५ ॥ शारीणामितस्ततो नयने परिणाय इत्येकम् । अस्त्रियामित्यस्य अष्टापदेन 1 "" " ३२ "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २४९
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy