SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शूद्रवर्ग: निसंकाशनीकाशप्रतीकाशोपमादयः ॥ कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ॥ ३८ ॥ भरण्यं भरणं मूल्यं निर्देशः पण इत्यपि ॥ सुरा हलिप्रिया हाला परिवरुणात्मजा ।। ३९ ॥ गंधोत्तमाप्रसन्नेराकादंबर्यः परिस्रुता || मदिरा कश्यमद्ये चाप्यवदशस्तु भक्षणम् ॥ ४० ॥ शुंडापानं मदस्थानं मधुवारा मधुक्रमाः मध्वासवो माधवको मधु माध्वीकमद्वयोः ॥ ४१ ॥ "" पितृकल्पः ।” कर्मण्या विधा भृत्या भृतिः भर्म वेतनं ॥ ३८ ॥ भरण्यं “ भरयेत्यपि " भरणं मूल्यं निर्वेशः पणः एकादश वेतनस्य । सुरा हलिप्रिया हाला परिस्रुत् वरुणात्मजा || ३९ || गंधोत्तमा प्रसन्ना इरा कादंबरी परिस्रुता मदिरा कश्यं मद्यं त्रयोदश मद्यस्य । कदंबे जातो रसः कादंवस्तं राति कादंबरी । तत्र गौडी पैष्टीच माध्वी च विज्ञेया त्रिविधा सुरेति वचनात् सुरादि द्वयं गौड्यादित्रिविधमद्यस्य । शेषं मद्यमात्रस्येत्येके । पानरुचिजननार्थं यव्यंजनं भक्ष्यते सोऽवदेश इत्येकं भर्जितचणकादिभक्षणस्य " ॥ ४० ॥ शुंडापानं मदस्थानं द्वे मद्यगृहस्य । " शुंडा पानं इति पृथगपि । शुंडा पानगृहे मता । अप्यंबुहस्तिनीवेश्याहस्तिहस्तसुरासु चेति मेदिनी । शुंडापि जलहस्तिन्यां मदि 66 करिहस्तयोरिति विश्वः । पानं पीतिभाजनरक्षणे इति मेदिनी ।" पीयते ऽस्मि - न्पानम् | मधुवारः मधुक्रमः द्वे मधुपानपरिपाट्या : " मधुनो वारः समयः मधुवारः ।” मध्वासवः माधवक: मधु माध्वीकं । “ माकमित्यपि । मृद्वीका द्राक्षा तस्याः विकारः । तस्य विकार इत्यण् ।” चत्वारि मधुकपुष्पोद्भवस्य मद्यस्य । 66 द्वौ द्वौ पर्यायावत्यपि मतम् । माकमिति पाठे मध्वादि द्वयं द्राक्षारसस्य । " तत्र माध्वीकं मधु च द्वयोः न किंतु क्लीवे एव ॥ ४१ ॥ मैरेयं । मिरायां देशविशेषे ओषधिविशेषे वा भवम् । नद्यादिभ्यो ढक् । आसवः सीधुः “ तालव्यादिरपि शीधुरिति । यद्यपि शीधुरिक्षुरसैः परपचैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानांबुसंहितमिति माधवः । तथापि भेदमनादृत्योक्तम् " त्रयमिक्षुशाकादि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy