SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 20] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. शुल्वं वरॉटेकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ॥ उद्घाटनं घटीयंत्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ पुंसि माँ वायदंडः सूत्राणि नरि तंतवः || वाणितिः स्त्रियैौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ पांचालिका पुत्रिकास्यावस्त्रदंतादिभिः कृता ॥ जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ॥ २९ ॥ पिटकः पेटकः पेटा मंजूषा ऽथ विहंगिका || For Private And Personal २४५ 66 " रज्जुः वटी गुणः पंच रज्जो: “ सुंब दोरी चव्हाट इति ख्यातायाः । " तत्र वराटको स्त्रियाम् । रज्जुः स्त्रियाम् । वटी त्रिषु । रज्जुः शुल्बा वराटो नेति रत्न - कोशः । “ शुष्प्रं वटाकर इति स्वामिपाठः । ” प्रहेः कूपात्सलिलमूर्ध्वं वाह्यते येन तस्मिन् यंत्रे “ राहाट, लाट इति ख्याते " उद्घाटनं घटीयंत्रं चेति द्वयमित्यर्थः ॥ २७ ॥ वेमा “ वेम इत्यपि " वायदंड: वापदंड इत्योष्ट मध्योऽपि द्वे व व्यूति दंडस्य " कोष्टाचें धोटें इति ख्यातस्य I वयति तंतूननेन वेमा | मानौ । ऊयते इति वायः वानं तदर्थो वायदंड: तालव्यमध्यः । सूत्राणि तंतवः द्वे " सूत इति ख्यातस्य । सूत्रतंतुरिति समस्तं हारावल्याम्" । तंतुः पुंसि । बाणिः व्यूतिः । “ व्युतिरिति द्विरूपकोशः । विशिष्टा ऊतिर्व्यूतिः " द्वे तंतुवा - नस्य “ विणणें इति ख्यातस्य " । लेप्यं मृदा पुत्तलिकादिकरणम् । आदिना काष्ठपुतलिकाकर्म गृह्यते तत्र पुस्तमित्येकम् । " यदुक्तम् । मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वाप्रि पुस्तमित्यभिधीयत इति” ॥ २८ ॥ वस्त्रदंतादिभिः कृता पुत्रिका पांचालिका स्यात् । “पंचालिकेत्यपि” । पंचभिर्वर्णैरल्यते भूष्यते । वञ् एक बाहुली इति ख्यातस्य " । पुत्र इवेति कन् । दंतो गजदंतः आदिना चर्मकाष्ठमृच्छिलेत्यादिग्रहणम् । जतु लाक्षा तद्विकारो जातुषम् । त्रपु वंगं तद्विकारस्त्रापुत्रम् । 1 एकैकम् | पुजतुनोः षुक् ॥ २९ ॥ पिटकः पेटकः पेटा "पेडेति मुकुटः । पीडेति स्वाभी ” मंजूषा चत्वारि वस्त्रालंकारादिस्थापनार्थं कृताया मंजूषायाः पेटी इति ख्यातायाः ।” आद्यौ पेटारिकायां परौ महत्यामिति स्वामी । विहंगिका भारयष्टिः शिक्याधारलगुड “खुंटी इत्यादि ख्यातस्य ।" इयं भारोद्वादनार्था चतुर्दंडिकेति " ""
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy