SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] हितीयं कांडम्. २४३ मंदस्तुंदपरिमृज आलस्यः शीतको ऽलसो ऽनुष्णः॥१८॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ॥ चंडालप्लवमातंगदिवाकीर्तिजनंगमाः ॥१९॥ निषादश्वपंचावतेवासिचांडालपुक्कसाः॥ भेदाः किरातशबरपुलिंदा म्लेच्छजातयः ॥ २० ॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः॥ कौलेयकः सारमेयः कुकुरो मृगदंशकः ॥२१॥ शुनको भषकःश्वा स्यादलर्कस्तु स योगितः॥ श्वा विश्वकर्मृगयाकुशलः सरमा शुनी ॥ २२॥ तस्य । परैराचीयते वय॑ते पराचितः । मंदः तुंदपरिमृजः “घधि तुंदपरिमार्जोऽपि।" आलस्यः शीतकः अलसः अनुष्णः षट् अलसस्य । अलसमस्त्यस्य अलसः अर्श आद्यच् । “ अलस एव आलस्यः स्वार्थे व्यञ् । अणि आलस इत्यपि" ॥१८॥ दक्षः चतुरः पेशलः पटुः सूत्थानः उष्णः षट् दक्षस्य । “ उष्णत्वं शीघ्रकारिस्वमस्यास्तीत्युष्णः ।" चंडालः प्लवः मातंगः दिवाकीर्तिः जनंगमः “जलंगम इत्यपि" ॥ १९ ॥ निषादः । निषादः स्वरभेदे ऽपि चंडाले धीवरांतर इति कोशां. तरे । श्वपचः “श्वपाक इत्यपि " अंतेवासी चांडालः पुकसः । “ पुकसः श्वपचे ऽधम इति मेदिनी" दश चांडालस्य । अत्रावांतरभेदोऽस्ति किंचित्सो ऽनादृतः । किरातादयस्त्रयो म्लेच्छजातयश्चंडालानां भेदाः । किरति शरान किरातः । अरण्यचरा एते । “पुलिंकः कथ्यते म्लेच्छे पुलिंदो ऽपि निगद्यते इति तारपालः"॥२०॥ व्याधः मृगवधाजीवः मृगयुः लुब्धकः चत्वारि व्याधस्य । विध्यति मृगान्व्याधः । कौलेयकः सारमेयः कुकुरः “कुकुर इत्यनादिकोशः । कर्कर इति राजमुकुटः।" मृगदंशकः ॥ २१ ॥ शुनकः भषकः श्वा सप्त शुनकस्य । श्वानौ । “ कुक्कुरस्तु शुनिः श्वानः कपिलो मंडलः शुन इति वाचस्पतिः ।” योगितः प्रयोगेण उन्मत्तत्वं प्रापितः श्वा अलर्कः स्यात् “ अलक इति मुकुटः" एकम् । यो मृगयाकुशलः श्वा स विश्वकद्रुरित्येकं “ पारधी कुत्रा इति ख्यातस्य । विश्वं कंदते । कदि आव्हाने ।” शुनी सरमा स्यात् एकम् सरमा देवशुनी । सामान्याभिधानं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy