SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - २४० सटीकामरकोशस्य शूद्रवर्ग कुंभकारः कुलालः स्यात्पलगंडस्तु लेपकः॥ तंतुवायः कुविदः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ रंगाजीवश्चित्रकरः शस्त्रमार्जी ऽसिधावकः॥ पादूकृचर्मकारः स्यादयोकारो लोहकारकः॥७॥ नाडिंधमः स्वर्णकारः कलादो रुक्मकारकः ॥ स्याच्छांखिकः कांबविकः शौल्विकस्ताम्रकुट्टकः ॥ ८॥ तक्षा तु वर्द्धकिस्त्वष्टा स्थकारस्तु काष्ठतट् ॥ ग्रामाधीनो ग्रामतक्षः कौटतक्षो ऽनधीनकः॥९॥ पण्यमस्य मालिकः॥५॥ कुंभकारः कुलालः “ द्वे कुंभकार इति ख्यातस्य ।" पलगंडः लेपकः द्वे गृहादौ लेपकारस्य “ गंवडी इत्यादि ख्यातस्य ।" तंतुवायः " तंत्रवायः तंद्रवायः तंत्रवाप इति ओष्ठयांतो ऽपि ।" कुविंदः “ कुपिंद इत्यपि । कुप क्रोधे ।" द्वे पटानां निर्मातरि " कोष्टी इति ख्याते"। तुन्नवायः सौचिकः द्वे कंचुक्यादर्निर्मातरि “ शिंपी इति ख्याते ।" सूच्या वानं शिल्पमस्य सौचिकः ॥ ६॥ रंगाजीवः चित्रकरः द्वे "चितारी, रंगारी इत्यादि ख्यातस्य ।" रंग श्वेतपीतरक्तादिकमाजीवति रंगाजीवः । शस्त्रमार्ज: असिधावकः द्वे शत्रघर्षणोपजीविनः “ शिकलगार इति ख्यातस्य ।” पादूकृत् चर्मकारः द्वे “ चांभार इति ख्यातस्य ।" पादू: पादत्राणि करोति पादूकृत् तांतः । व्योकारः लोहकारकः द्वे " लोहार इति ख्यातस्य । व्यो इत्यव्ययं लोहबीजवाचीति श्रीभोजः " ॥७॥ नाडिंधमः स्वर्णकारः कलादः रुक्मकारकः चत्वारि स्वर्णकारस्य “ सोनार इति ख्यातस्य" । शांखिकः कांबविकः द्वे शंखवलयादेः कर्तरि कंकणकार, " कांसार" इति ख्याते । शौल्बिकः ताम्रकुट्टकः द्वे " तांबट इति ख्यातस्य " शुल्ब तानं तद्धटनं शिल्पमस्य शौल्बिकः ॥ ८॥ तक्षा वर्द्धकिः त्वष्टा रथकारः काष्ठतट पंच वर्द्धकेः “ सुतार इति ख्यातस्य ।” वर्द्धयति छिनत्ति काष्ठं वर्द्धकिः । तक्षाणौ । त्वष्टारौं । काष्ठं तक्ष्णोति तनूकरोति काष्ठतट । काष्ठतक्षौ । ग्रामाधीनो यस्तक्षा स मामतक्ष इत्येकं " गांवचा सुतार इति ख्यातस्य ।" "प्रामकौटाभ्यां च तक्ष्ण इति टच । अनधीनकः । स्वाधीनो यस्तक्षा स कौट For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy