SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं काडम्. .. २३९ शूद्राविशोस्तु करणों ऽवष्ठो वैश्यादिजन्मनोः॥ शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥ माहिषो ऽर्याक्षत्रिययोः क्षत्ता र्याशूद्रयोः सुतः॥ ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः॥३॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ॥ सांचंडालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥४॥ कारः शिल्पी संहतैस्तैईयोः श्रेणिः सजातिभिः॥ कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥५॥ विट् वैश्यः तयोः सुत इति वक्ष्यमाणेनान्वयः स करण इत्येकम् । स तु लेखनवृत्तिः । वैश्यायां ब्राह्मणाज्जातः सुतोंऽबष्ठः । स तु चिकित्सावृत्तिः । शूद्रायां क्षत्रियाज्जातः उग्रः । स तु शस्त्रवृत्तिः । क्षत्रियायां वैश्याज्जातो मागधः । स तु राजादिस्तुतिपाठवृत्तिः । एकैकम् ॥ २॥ अर्या वैश्या । वैश्यायां क्षत्रियाज्जातो माहिषः माहिष्यः । अस्य ज्योतिष शाकुनं शास्त्रं स्वरशास्त्रं च जीविका। माहिष्यो ऽर्याक्षत्रिययोरित्यपि पाठः। अर्या क्षत्रिया तस्यां शूद्राज्जातः क्षत्ता । तस्य वृत्तिः पापर्धिकादिः । क्षत्तारौ । ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्युच्यते तस्य गजबंधनमश्वानां वाहनं कर्म सारथेरित्यादिर्जीविका । तस्यां ब्राह्मण्यां वैश्या. ज्जातो वैदेहकः । चतुःषष्टिकलाकर्मशैक्ष्यं तदुपजीविका । पण्यांगनानां राज्ञां च कुर्यात्संगं तदिच्छया । उपजीव्यं तु तास्वेवेति । एकम् ॥ ३॥ करण्यां शूद्रविशोः सुतायां माहिष्याद्वैश्याक्षत्रिययोः जाताज्जातो रथकारः स्यात् । अस्य वर्तनं त । रथकमेंधनादिभिः । ब्राह्मण्यां वृषलेन शूद्रेण य उत्पादितः स चंडालः स्यात् । " चांडाल इत्यपि ।" मृतचैलैनिद्यमांसैः श्मशाने तस्य जीविनमित्येकैकम् ॥४॥ कारुः शिल्पी द्वे चित्रकारादेः । शिल्पं कला सास्त्यस्य शिल्पी । " तक्षा च तंतुवायश्च नापितो रजकस्तथा । पंचमश्चर्मकारश्च कारवः शिल्पिनों मता इत्यपि ।" तैः सजातिभिः संहतैः श्रेणिः । सजातीयशिल्पसंघः श्रेणिरित्यर्थः । स स्त्रीपुंसलिंगः । एकम् । कुलकः “ कुलिकः । कुलिको नागभेदे स्याभेदे कुलसत्तम इति मेदिनी ।" कुलश्रेष्ठी द्वे शिल्पिकुलप्रधानस्य । शिल्पि. भेदानाह । मालाकारः मालिकः द्वे " माळी 'इति प्रसिद्धस्य ।” पुष्पमाला For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy