SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ।। ९३ ।। स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् ॥ तपनीयं शातकुंभं गांगेयं भर्म कर्बुरम् ।। ९४ ।। चामीकरं जातरूपं महारजतकांचने ॥ रुक्मं कार्तस्वरं जांबूनदमष्टापदो ऽस्त्रियाम् ॥ ९५ ॥ अलंकारसुवर्ण यच्छृंगीकनकमित्यदः ॥ दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥ शुत्वं म्लेछमुखं दष्टवरिष्टोदुंबराणि च ।। ९७ ।। For Private And Personal [वैश्यवर्गः 1 अश्मजात मरतादौ मुक्तादिकेऽपि वर्तेते । तत्र मणिः स्त्रीपुंसयोः । “स्त्रियां ङो ऽपि मणी ।" आदिशब्दाद्विद्रुमे ऽपि । रमंते ऽस्मिन् रत्नम् । कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पंच रत्नानि रत्नशास्त्रविदो विदुः । सुवर्ण र जतं मुक्ता राजावर्तं प्रवालकम् । रत्नपंचकमाख्यातं शेषं वस्तु प्रचक्षते इति वा । मुक्ताफलं हिरण्यं च वैडूर्यं पद्मरागकम् || पुष्परागं च गोमेदं नीलं गारुत्मकं तथा । प्रवालयुक्तान्युक्तानि महारत्नानि वै नवेति” || ९३ || स्वर्णाद्ये कोनविंशतिः सुवर्णस्य | तत्र हेमभर्मणी नांते ॥ ९४ ॥ अष्टापदं क्लीव पुंसयोः । शातकौं भमिति द्विरूपकोशः । कर्बूरमिति दीर्घमध्यं शब्दरत्नावल्याम् | "कर्चूरं । कर्चूरः स्यात्पुमान् शठ्यां सुवर्णे पुंनपुंसकमिति मेदिनी । भर्ममित्यदंतमपि द्विरूपको शे" । गांगेयं नाम गंगायाः अपत्यम् । तदुक्तं वायुपुराणे ॥ यं गर्भं सुषुवे गंगा पात्रकाद्दीप्ततेजसम् । तदुबं पर्वते न्यस्तं हिरण्यं समपद्यत इति । जातरूपमित्यत्र प्रशस्तं जातं जातरूपम् । प्रशंसायां रूपपू ।। ९५ ।। यदलंकाररूपं सुवर्ण तत् श्रृंगीकनकमित्ये. कम् । शृंगीति पृथगपि । यन्मालाभूषणं कनकं शृंगीति । दुर्वर्णादिपंचकं रजतस्य । 'तत्र खर्जूरं -हस्वोकारमिति रामनाथः । अपिशब्दात्तारं कलधौतमित्यपि ॥ ९६ ॥ रीतिः आरकूट: द्वे पित्तलस्य तत्र रीतिः स्त्रियाम् । रीतीत्यपि । आरकूट: पुंसि क्लीवे च । " ताम्रकं शुल्बं म्लेछमुखं व्यष्टं " द्विष्टमपि वरिष्टं उदुंबरं "औदुंबरं भवेत्ताम्रे फलादौ यज्ञशाखिन इत्यजयः । " षद् ताम्र 66 "" 66 ود
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy