SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. . २२९ उष्ट्रे क्रमेलकमयमहांगाः करभः शिशुः ॥ करभाः स्युः शृंखलका दास्वैः पादबंधनैः ॥ ७५॥ अजा छागी शुभच्छागबस्तच्छ गलका अजे ॥ मेट्रोरधोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥ उष्ट्रोरभ्राजबूंदे स्याद्रौष्ट्रकौरभ्रकाजकम् ॥ चक्रीवंतस्तु बालेया रासभा गर्दभाः खराः॥ ७७॥ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ॥ पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८॥ विक्रेता स्यादिक्रयिकः क्रायिककयिको समौ ॥ वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥ ७९ ॥ इत्येकम् । दारवैः काष्ठमयैः पादबंधनैरुपेताः करभाः शृंखलकाः स्युरेकम् ॥७॥ अजा छागी द्वे " शेळी इति ख्यातायाः" शुभः “तुभः स्तभः स्तुभश्चेत्यपि"। छागः बस्तः छगलकः अजः पंचकमजस्य “बोकड इति ख्यातस्य" । मेढ़ः उरभ्रः उरणः ऊर्णायुः मेषः वृष्णिः एडकः “ सप्तकं मेंढरूं एड का इति ख्यातस्य"। अविरित्यपि । ऊर्णायुरुदंतः ॥ ७६ ॥ उष्ट्राणां वृंदे औष्ट्रकम् । उरभ्राणां वृंदे औरभ्रकम् ।अजानां वृंदे आजकम् । क्रमादेकैकम् ।चक्रीवान बालेयःरासभः गर्दभः खरः पंच गर्दभस्य "गाढव इति ख्यातस्य" ॥७७॥ वैदेहकः सार्थवाहः नैगमः “निगमः । निगमो वाणिजे पुर्यामिति विश्वः" । वाणिजः वणिक पण्याजीवः आपणिकः क्रयविक्रयिकः अष्टौ क्रयविक्रयाभ्यां वर्तमानस्य “ वाणी इति ख्यातस्य । वणिक् स्त्रियाम् । वणिज्यायां पुमान्वाणिजिके ऽपि च इति विश्वः" । वणिजौ ॥ ७८ ॥ विक्रेता विक्रयिकः द्वे वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः “विकणारा इति ख्यातस्य विक्रयेण जीवति विक्रयिकः" । क्रायिकः क्रयिकः द्वे मूल्येन वस्त्रादि गृह्णतः " विकत घेणारा इति प्रसिद्धस्य । क्रयेण जीवति ऋयिकः" । वाणिज्यं “वणिज्यमपि । दूतवणिग्भ्यां चेति यः" । वणिज्या द्वे वणिजां कर्मणि “ वाणीपणा इति ख्याते । वणिजां कर्म वाणिज्यं"। मूल्यं वस्नः अवक्रयः त्रयं विक्रेयवस्तूनां मूल्यस्य “मोल इति ख्यातस्य" । वसत्यस्मिन्वस्तुप्राप्तिरिति वस्न : ॥ ७९ ॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy