SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२५ हितीयं कांडम्. २२५ गोमहिष्यादिकं पादबंधनं द्वौ गवीश्वरे॥ गोमान्गोमी गोकुलं तु गोधनं स्यादवां व्रजे ॥ ५८॥ त्रिष्वाशितंगवीनं तन्द्रावो यत्राशिताः पुरा ॥ उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥ ५९॥ अनड्डान्सौरभेयो गौरक्ष्णां संहतिरौक्षकम् ॥ गव्या गोत्रा गवां वत्सधेन्वोत्सिकधैनुके ॥६॥ वृषो महान्महोक्षः स्यादृद्धोक्षस्तु जरद्वः॥ उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः॥ ६१ ॥ शकृत्करिस्तु वत्सः स्यादम्यवत्सतरौ समौ ॥ दबंधनमित्युच्यते । पादेन पादे वा बंधनमस्येति । यादवं धनमित्येके पेतुः । तत्र गवादि यादवं वित्तमिति कोशांतरप्रमाणम् । आदिना खराजाविकादेर्ग्रहणम् । गोमान् गोमी द्वौ शब्दौ गवीश्वरे गवां स्वामिनि । गोमंतौ । गोमिनौ । गोकुलं गोधनं द्वे गवां बजे गोसंबंधिसमूहे ॥५८॥ यत्र पुरा गाव आशिताः भोजिताः तस्थानं आशितंगवीनं एकम् । त्रिषु लिंगत्रये । उक्षा भद्रः बलीवर्दः “बरीवर्दः” ऋषभः वृषभः वृषः ॥५९॥ अनडान् । अनः शकटं वहतीति । अनः क्लीबं जले शोके मातृवंदनयोरपीति रभसः । सौरभेयः गौः नव वृषभस्य । उक्षाणौ । अवडाहौ । गावौ । “ स्त्रियां अनड्राही । आमनडुहः स्त्रियां वा । अनुडुहीत्यपि ।” उक्ष्णां वृषभाणां संहतिः समूह औक्षकं स्यात् एकम् । गवां संहतिः गव्या गोत्रा द्वे । वत्सानां संहतिर्वात्सकम् । धेनूनां संहतिर्धेनुकम् । एकैकं क्रमेण ॥ ६०॥ महान्वृषो महोक्षः एक “ महावृषस्य । अचतुरेति साधुः । वृद्धोक्षः जरद्वः हे वृद्धवृषभस्य । यन्मालायाम् । महोक्षः स्यादुक्षतरः स्कांधिकः स्कंधवाहकः । षोडषड्दशनो वत्सः कूटो भग्नविषाणक इति । उत्पन्नः बलीवर्दभावं प्राप्तः उ. क्षा जातोक्षः स्यात् एकम् । सद्यो जातो वृषस्तर्णकः स्यात् एकम् ॥ ६१॥ शकृत्करिः वत्सः द्वे । दम्यः वत्सतरः द्वे स्पष्टतारुण्यस्य । वत्सत्वं स्वल्पमस्य वत्सतरः । षंडता गोपतित्वं तद्योग्य आर्षभ्यः एकम् । षंडः " शंढ इत्यपि" २९ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy