SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य मंडं दधिभवं मस्तु पीयूषो ऽभिनवं पयः ॥ अशनाया बुभुक्षा क्षुद्रासस्तु कवलैः पुमान् ॥ ५४ ॥ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् || उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम् ॥ ५५॥ जेमनं लेह आहारो निघाँसो न्याद इत्यपि ॥ सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुझ्झितम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ॥ गोपे गोपालगोसंख्यगोधुँगाँभीर बलवाः ॥ ५७ ॥ For Private And Personal [वैश्यवर्गः "" जलरहितं दधिमंथनमात्रेण मथितमित्युच्यते । एकैकम् ॥ ५३ ॥ दधिभवं मंड ari मस्तु स्यात् । एकम् । क्लीवे । “दन उपरिभागस्य । वस्त्रनिस्सृतदधिजलस्येत्यपि मतम् | अभिनवं पयः नवप्रसूतायाः गोः क्षीरं सप्तदिनावधि पीयूषः स्यात् । पीयूषं सप्तदिवसावधि क्षीरे तथा ऽमृत इति विश्वमेदिन्यौ । पेयूषमिति मुकुटः” । तत्कथितं सत्पीयूषशब्दवाच्यमित्येके । एकम् । अशनाया बुभुक्षा क्षुत् त्र्यं क्षुधः । क्षुत्स्त्री धकारांतः । अशनस्य इच्छा अशनाया । क्षुधेत्यन्यत्र " । ग्रासः: कवलः द्वे " घांस इति ख्यातस्य । कवलार्थक इत्यपि पाठः " ॥ ५४ ॥ सपीति: तुल्यपानं द्वे सहपानस्य । सग्धिः सहभोजनं द्वे “ सहभोजनस्य " । तत्र सग्धिः स्त्री । उदन्या पिपासा तृट् तर्षः चत्वारि तृषः । तृट् षांता । तर्षः पुंसि । (6 46 " 1 तृषा लिप्सातृषोः स्त्रियामिति विश्वः । जग्धिः भोजनम् ॥ ५५ ॥ जेमनं “ जमनमिति द्विरूपकोशः ।" लेहः “ लेपः । लेपस्तु लेपने । अशने च सुरायां चेति हेमचंद्रः ।" आहार: निवास : “ निघस इत्यपि " न्यादः सप्त भोजनस्य । जग्धिः स्त्री । सौहित्यं तर्पणं तृप्ति: त्रीणि तृप्तेः । पूर्वं भुक्तं पश्चात्समुझ्झितं भुक्तसमुझ्झितं भुक्त्वोत्सृष्टमिति यावत् सा फेला स्यात् । “फेलीरिति जटाधरः” एकम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामं इष्टं यथेप्सितं षटुं यथेप्सितस्य । क्रियाविशेषणान्येतानि । यथाकामं भुंक्ते स्म । गोपः गोपालः गोसंख्यः गोधुक् " गोदुहः । गोपगोदुल्लवा इति त्रिकांडशेषः । " आभीरः “ अभीर इत्यपि । अभि ईरयति ईर गत्यादौ ।” बल्लवः षट् गोपालस्य | गोदुहौ ॥ ५७ ॥ गोमहिष्यादिकं पा
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy