SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः आपक्कं पौलिरभ्यूषो लाजाः पुंभूनि चाक्षताः ॥ थुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः ॥ ४७ ॥ पूपोऽपूपः पिष्टकः स्यात्करंभो दधिसक्तवः ॥ भिःसा स्त्री भक्तमंधोऽन्नमोदनो स्त्री स दीदिविः ॥४८॥ भिःसटा दग्धिका सर्वरसाग्रे मंडमस्त्रियाम् ॥ मासराचामनिखावा मंडे भक्तसमुद्भवे ।। ४९ ।। यवागूरुष्णका श्राणा विलेपी तरला च सा ॥ दिना वा ऽधिवास्यते वासितमिति स्वामी । धूपितं वासितं विदुरिति मुनिः ॥ ४६ ॥ आपक्कं । ईषत् पक्कं । आङ् ईषदर्थेऽत्र । पौलिः अभ्यूषः " अभ्युषः अभ्योषश्चापि । " त्रयं “ अर्द्धस्विन्नयवादेर्घृतादिना भर्जितयवादेर्वा घृतपक्वान्नस्य पोळी इत्यादिप्रसिद्धस्य । ” लाजाः भर्जितव्रीहयः । पुंभूनि पुंसि बहुत्वे च । एवमक्षता अपि पुंभूनि | अक्षता यवा इति पुराणम् । एकैकस्याभिधानं पुं बहुत्वविधानार्थम् । (( "" "" 'लाजः स्यादार्द्रतंडुले । नपुंसकमुशीरे ऽथ स्त्रियां पुंभूनि चाक्षता इति मेदिनी । अक्षतं न द्वयोः पंडे लाजेषु त्रिष्वहिंसिते । यवे ऽपि कचिदिति मेदिनी । पृथुकः चिपिटकः द्वे आर्द्रभ्रष्टव्रीहितंडुलस्य “ पोहे इति प्रसिद्धस्य । " धाना इत्येकं भ्रष्टयवे वर्तते । नित्यं स्त्रियां बहुत्वे च ॥ ४७ ॥ पूपः अपूपः पिष्टकः त्रीणि तंडुलपिष्टरचितस्य भक्ष्यभेदस्य " वडा, घारगा इत्यादिख्यातस्य । अपूपः पिष्टपूपः स्यादिति मुनिः । यल्लक्ष्यम् । चंद्रांशुनिर्मलाः पूपाः शालितंडुलनिर्मिता इति । दधियुक्ताः सक्तवो दधिसक्तवः करंभः स्यात् । " करंब इत्यपि । केन जलेन रंबते । रबि शब्दे । एकम् । सक्तवस्तु धानाचूर्णम् । ते च प्रायेण पुंभूनि । भिःसा भक्तं अंधः अन्नं ओदनः दीदिविः षट्मन्नस्य | अंध: सांतम् | ओदनो ऽस्त्री । दीदिविः पुंसि ॥ ४८ ॥ भिःसटा दग्धिका हे दग्धान्नस्य करप इति ख्यातस्य " । सर्वेषां रसानां द्रवद्रव्याणां अयं अग्रिमो द्रवः मंडः स्यात् । 66 66 क्लीत्रे मंडम् । एकं निवळी इति ख्यातस्य । " मासरः आचाम: निस्राव: " विस्राव इति मुकुटः " त्रीणि भक्तसमुद्भवे मंडे नीस " पेज " इति ख्याते ॥ ४९ ॥ यवागूः उष्णिका श्राणा विलेपी तरला पंच द्रवदोदनस्य For Private And Personal 66 आ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy