SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य सहस्रवेधि जतुकं बाल्हीकं हिंगु रामठम् ॥ तँत्पत्री कारवी पृथ्वी बाष्पिका कवरी पृथुः ॥ ४० ॥ निशाख्याँ कांचनी पीता हरिद्रा वरवर्णिनी ॥ सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥ taar sat शीतशिवं मणिमंथं च सिंधुजे ॥ रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम् ॥ ४२ ॥ सौवर्चले saras तिलकं तत्र मेचके ॥ For Private And Personal [वैश्यवर्गः । "" तुषोदकमिति ॥ ३९ ॥ सहस्रवेधि जतुकं बाढीकं “ बाहुकं " हिंगु रामठं पंच हिंगुवृक्षस्य निर्यासे । सहस्रं विध्यति गंधेन सहस्रवेधि । इन्नंतं क्लीवे । तस्य हिंगुनः पत्री तत्पत्री । " त्वक्पत्री । तत्पत्री त्वचमाख्यातं त्वक्पत्री कारवी चेति रुद्रः । त्वक्पत्रीति च कारव्यामिति हैमः । " कारवी पृथ्वी बाष्पिका " बाष्पीकेत्यपि पाठः "" कबरी पृथुः पंचकं हिंगुतरोः पत्रयामित्यर्थः ॥ ४० ॥ निशा कांचनी पीता हरिद्रा वरवर्णिनी पंच हरिद्रायाः । निशाख्या निशापर्यायवाच्येत्यर्थः । तेन रजनी रात्रिरित्याद्यपि । निशाव्हेति कचित्पाठ: । यत्सामुद्रं समुद्रभवं लवणं तत् अक्षीवं " अक्षिवमित्यपि " वशिरं “ वसिरमित्यपि " द्वे ॥ ४१ ॥ सैंधवः शीतशिवं “सितशिवं सितं शुभ्रं च तच्छिवं च माणिमंथ सिंधुजं चत्वारि सिंधुजे लवणे “ शेंदेलोण इति ख्याते ” | सिंधुदेशे भवं सैंधवम् । मणिमंधपर्वते भवं माणिमंथम् । मणिबंधमित्यपि पाठः । रौमकं वसुकं । " वसू - कमिति हेमचंद्रः । बस्तकं । वस्तक इव वस्तकं अजगंधित्वात् । रौमके बस्तकं वस्विति नाममाला । " द्वे शांभरलवणस्य । शांभरिदेशे रुमानामको लवणाकरः तत्र भवं रोमकम् । “ सांभरलोण इति ख्यातम् । पाक्यं बिडं द्वयं द्वे नामनी कृतके कृत्रिमे लवणे “ बिडलोण इति ख्याते ।" पाके साधु पाक्यम् । क्षारमृत्तिकां हि पाचयित्वा लवणं कुर्वति ॥ ४२ ॥ सौवर्चलः अक्षं रुचकं त्रीणि मधुरलवणस्य लवणभेदस्य । हृद्यगंधमेतत् " संचळखार इति ख्यातम् ।" तत्र सौवर्चले मेचके कृष्णवर्णे तिलकमित्येकम् । यद्वेधाः । कृष्णसौवर्चलगुणा लवणे गंधवर्जित इति । मत्स्यंडी फाणितं "द्वे राब कांकवी इति ख्यातस्य । ”
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy