SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २१९ मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम् ॥ जीरको जरणो ऽजाजी कणा कृष्णे तु जीरके ॥ ३६॥ मुषवी कारवी पृथ्वी पृथुः कालोपकुंचिका ॥ आई शृंगबेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७॥ कुस्तुंबलं च धान्यांकमथ शुंठी महौषधम् ॥ स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८॥ आरनालकसौवीरकुल्माषाभिषुतानि च । अवंतिसोमधान्यालकुंजलानि च कांजिंके ॥ ३९ ॥ इत्यन्ये" । तितिडीकं “तितिडीकमित्यपि" चुकं वृक्षाम्लं त्रयं तितिडीकस्याम्लभेदस्य “आमसोल इति ख्यातस्य" । वेल्लजम् ॥ ३५ ॥ मरीचं " मरिचमित्यपि" कोलकं कृष्णं ऊषणं धर्मपत्तनं षट् मरीचस्य मिरि इति ख्यातस्य । ऊषणं दीर्घाद्यम् । " -हस्वाद्यपि । उषणं मरिचे कीत्रमिति मेदिनी" । जीरकः जरणः अजाजी कणा चत्वारि जीरकस्य । अजाजी स्त्री ॥ ३६ ॥ सुषवी कारवी पृथ्वी पृथुः काला उपकुंचिका षटं कृष्णवर्णे जीरके “ काळे जिरें, काळेरें इति ख्याते ।" आर्द्रकं शृंगबेरं द्वे आकस्य । शुंठ्याः पूर्वरूपमिदम् । " आलें इति ख्यातम् ।" छत्रा वितुन्नकम् ॥ ३७॥ कुस्तुबरु "कुस्तुंबरीति भरतमालायाम् ।" धान्याकं “धन्याकं । हस्वादीति मुकुटः । धन्याकं धान्यकं धन्यं कुस्तुंबुरु धनीयकमिति रभसः । धनेयकमित्यपि" चत्वारि कोथिंबिरि “धणे" इति ख्यातस्य ।" शुंठी “ शुंठिरिति हस्वांतोऽपि । सधन्याशुठिसैंधवमिति वैद्यकम् ।" महौषधं विश्वं नागरं विश्वभेषजं पंच शुंठ्याः । स्त्रियां तु विश्वा । " विश्वस्य दोषस्य भेषजम् ॥ २८ ॥ आरनालकं सौवीरं कुल्माषाभिषुतं अवंतिसोमं धान्याम्लं कुंजलं कांजिकं सप्तकं कांजिकस्य । कुल्माषैरर्धस्विनैर्यवादिभिरभिषूयते स्म कुल्माषाभिषुतम् । कुल्माषमिति पृथग्वा । कुल्माष कांजिकेऽपि चेति विश्वः । “कुल अर्धस्विन्नः माषो ऽस्मिन्कुल्माषः ।" अवंत्या सूयते अवंतिसोमम् । आह च " धन्वंतरिः ।” कांचिकं कांजिकं वीरं कुल्माषाभिषुतं तथा । अवंतिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च सुवीराम्लं तथा चुकं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy