SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१६ www.kobatirth.org सटीकामरकोशस्य [वैश्यवर्गः rati मुसलो sat स्यादुदूखलमुलूखलम् || २५॥ प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ॥ स्यूतं सेव कंडोलपट कटकिलिंजकौ ॥ २६ ॥ समानौ रसवत्यां तु पाकस्थानमहानसे ॥ पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ।। २७ ।। आरालिका अधसिकाः सदा औदनिका गुणाः || आपूपिकः कांदविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥ Acharya Shri Kailashsagarsuri Gyanmandir "" मुसलम् । उदूखलं उलूखलं द्वे उलूखल उखळ इति प्रसिद्धस्य " ॥ २५ ॥ प्रस्फोटनं शूर्प “सूर्पमिति दंत्यादिरपि " द्वे “सूप इति ख्यातस्य "। चालनी तितउः द्वे " चाळण इति प्रसिद्धस्य" । क्षुद्रच्छिद्रशतोपेतं चालनं तितउः स्मृत इति कात्यः । "चालनं तितर प्रोक्तमिति क्लीकांडे रत्नकोशः । न स्त्री तितउ चालनीति त्रिकांडशेषः” । तनोति सारं तितउः तनोतेर्डङः सन्वच्चेति । स्यूतः प्रसेवः द्वे धान्यादिभरणार्थं कृतस्य वस्त्रभांडस्य पिशवी "गोणी, थैली इति ख्यातस्य ।" सीव्यते स्म स्यूतः । “स्योनप्रसेवावित्यपि पाठः । स्योनस्यूतप्रसेवकाविति रभसः । " कंडोलः पिटः “ पिंड इत्यपि । पिंडो बोले बले सांद्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपीति मेदिनी ।" द्वे वेणुदलादिरचितभांडस्य 66 पांटी, कलिंग इत्यादिख्यातस्य ।" वाट किलिंजक: द्वे वंशादिविकारस्य 66 करंडा इत्यादिख्यातस्य ।" कटल्य `ति कटः ॥ २६ ॥ समानाविति स्यूतादिभिर्युगलैः संबध्यते । रसवता पकिस्थानं महानसं त्रीणि पाकस्थानस्य सैंपाकघर, पाकशाला इति ख्यातस्य । तस्य पाकस्थानस्याध्यक्षः अधिकृतः पौरोगवः स्यात् एकं “ वांकनीस इति ख्यातस्य । पुरः पूजिता गौर्भूमि: पुरोगवी तस्येदमित्यण् । पौरोगवः सूपकारः वल्लवः ॥ २७ ॥ आरालिक: आंधसिकः । अंधः ओदनं शिल्पं येषां ते । ठक् । सूदः औदनिकः गुणः सप्त पाककर्तुः “ आचारी इति ख्यातस्य । आद्यं द्वयं व्यंजनकारस्येति क्षीरस्वामी । आपूपिकः कांदविकः भक्ष्यकारः " भक्ष्यंकार : भक्षकार इत्यपि " त्रीणि भक्ष्यकारस्य । भक्ष्यं तैलपकादि । इमे पौरोगवाद्याः वाच्यलिंगाः ॥ २८ ॥ अश्मंतं उद्धानं "" । (C For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy