SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org द्वितीयं कांडम्. २१५ नाडी नालं च कांडो str पालो ऽस्त्री स निष्फलः ॥ कडेगरो बुक्कीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥ शुको sat लक्ष्णतीक्ष्णाग्रे शमी शिवां त्रिषूत्तरे ॥ ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ।। २३ ।। माषादयः शमीधान्ये शुकधान्ये यवादयः ॥ शालयः कलमाद्याच षष्टिकाद्याश्र पुंस्यमी ॥ २४ ॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका | Acharya Shri Kailashsagarsuri Gyanmandir द्वे । 66 isisगृहीतफलत्वान्निष्फलः पलाल : स्यात् एकं सरम, कडबा, बाटूक इति ख्यातस्य । क्लीवे पलालम्" । कडंगरः करंकर इति हरदत्तपाठः " | “बुषवेषतुषारोषा इति प्रभेदान्मूर्धन्यांतमपि " द्वे पलालादिक्षोदस्य भूस इति ख्यातस्य । तुष इत्येकं व्रीह्यादेस्त्वचि " कोंडा इति ख्यातायाम् ॥ २२ ॥ श्लक्ष्णं कृशं तीक्ष्णं निशितं एतादृशं यदग्रं यवादेस्तत्र शुक इत्येकम् | "क्लीबे शुकम् ।" शमी शिंवा “ शिंबिः शिंबी चेत्यपि दत्यादिर्घा " द्वे शेंग इति प्रसिद्धस्य माषादिफलस्य | उत्तरे ऋद्धादयश्चत्वारो वाच्यलिंगाः । ऋद्धं आवसितं अवसितम् । अवसितमृद्धे ज्ञाने ऽपीति विश्वः । द्वे अपनीततृणस्य राशीकृतस्य धान्यस्य । 1 पूतं बहुलीकृतं द्वे अपनीतबुसस्य धान्यस्य । शूर्पादिना शोधितस्येत्येके ॥ २३ ॥ शभीप्रभवं धान्यं तत्र माषमुद्गादय: । “ यदुक्तं रत्नकोशे । मुद्द्रो माषो राजमाषः कुलित्थश्चणकस्तिल', वृणोति शमीधान्यः स्मृतइति एकम् । शुकसहितं धान्यं शु . धूमादयो ज्ञेयाः एकम् । बृहन्नालो बहुलजलोत्पन्नो व्रीहिविशेषः कलमः । एतदपेक्षया किंचिदपकृष्टः षष्टिरात्रेण पच्यमानः षष्टिकः । आदिशब्दाद्रक्तादिराज शाल्यादयः एते शालयः स्युः एक। अभी माषयवशालिकलमषष्टिकाद्याः पुंसि ॥ २४ ॥ नीवारो मुन्यन्नभेदः नेर “ देवभात " इति प्रसिद्धः । बहुवचनात् श्यामाकादयो गृह्यंते । एते तृणधान्यानि स्युः एकम् । गवेधुः “गवेडुरित्यपि" गवेधुका द्वे मुन्यन्नविशेषस्य “ कसईचें बीं इति प्रसिद्धस्य । इदं कसाड, कसा इति कोंकणे प्रसिद्धम् । गवा जलेन तत्र वा एधते । एध वृद्धौ” । अयोग्रं मुसलः “ द्वे मुसळ इति ख्यातस्य । क्लीबे -.. For Private And Personal 64 ܕܕ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy