SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ सटीकामरकोशस्य [दिग्वर्गः दिशस्तु ककुभः काष्ठा आशाश्व हरितश्र ताः ॥ प्राच्यवांची प्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥ उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ॥ "अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु” ॥ १ ॥ इंद्रो वन्हिः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ “रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ॥ बुधो बृहस्पतिश्रेति दिशां चैव तथा ग्रहाः ॥ १ ॥” ऐरावतः पुंडरीको वामनः कुमुदों ऽजनः ॥ ३ ॥ पुष्पदंतः सार्वभौमः सुप्रतीकच दिग्गजाः ॥ करियो saकपिलापिंगलानुपमाः क्रमात् ॥ ४ ॥ ताम्रकर्णी शुभ्रंती चांगना चांजनावती ॥ कीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५॥ विहायसनाकौ पुंसि । दुरव्ययं अलिंगमित्यर्थः । शेषं क्लीवे ॥ इति व्योमवर्गः ॥ ५॥ दिशः ककुभः काष्ठाः आशाः हरितः पंचकं दिशाम् । ताः पूर्वदक्षिणपश्चिमाः क्रमेण प्राच्यवाचीप्रतीच्यः स्युः । यथा पूर्वादिकू प्राची । दक्षिणादिगवाची । ( अपाची ) पश्चिमादिक् प्रतीची एकैकम् ॥ १ ॥ या उत्तरादिक् सोदीची एकं । दिश्यमित्येकं दिग्भवे । दिगादिभ्य इति यत्प्रत्ययः तत्त्रिषु वाच्यलिंगम् । यथा दिश्यो हस्ती । दिश्या हस्तिनीत्यादि । इंद्रादयो ऽष्टौ क्रमात्पूर्वादीनां दिशां पतयः एकैकम् ॥ २ ॥ ऐरावत इत्यष्टौ क्रमाद्दिग्गजाः पूर्वादिदिशां धारका गजा इत्यर्थः ॥ ३ ॥ अभ्रमुः कपिला पिंगला अनुपमा ॥ ४ ॥ ताम्रकर्णी शुभ्रदंती " शुभदंती" अंगना ( अंजना ) अंजtada अष्टौ करिण्यः क्रमाहिग्गजानां स्त्रिय इत्यर्थः । एकैकं । अपदिशं विदिक् इति द्वयं दिशोर्मध्ये दिग्द्वयमध्यभागे । तत्रा ऽपदिशं लीबाव्ययं नपुंसकं भव्ययं चेत्यर्थः । विदिक् स्त्रियाम् । यान्यासामंतरालानि प्रदिशो विदिशश्च ता इत्यमरमा Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy