SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. अभ्यंतरं त्वंतरालं चक्रवालं तु मंडलम् ॥ अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥६॥ धाराधरो जलधरस्तडित्वान्वारिदोंऽबुभृत् ॥ .. घनजीमूतमुदिरजलमुग्धूमयोनयः॥७॥ कादंबिनी मेघमाला त्रिषु मेघभवे ऽभ्रियम् ॥ स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८॥ शंपाशतन्हदान्हादिन्यैरावत्यःक्षणप्रभा ॥ तडित्सौदामनी विद्युञ्चंचला चपला अपि ॥९॥ स्फूर्जथुर्ववनिर्घोषो मेघज्योतिरिरंमदः॥ इंद्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥१०॥ वृष्टिवर्ष तद्विघाते ऽवग्राहावग्रहौ समौ ॥ धारासंपात आसारःशीकरोंऽबुकणाः स्मृताः॥११॥ लायाम ॥५॥ अभ्यंतरं अंतरालं द्वे अंतरवकाशस्य । चक्रवालं मंडलं द्वे मंडलस्य अभ्रं मेघः वारिवाहः स्तनयित्नुः बलाहकः ॥६॥ धाराधरः जलधरः सडि वान वारिदः अंबुभृत् घनः जीमूतः मुदिरः । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्थी । जलमुक् धूमयोनिः इति पंचदश मेघस्य ॥ ७॥ कादंबिनी मेघमाला द्वे मेघवृंदस्य । अभ्रियमित्येकं मेघभवे तत्त्रिषु । यथा अभ्रिया आपः । अभ्रिय आसारः। अभ्रियं जलं । स्तनितं गर्जितं रसितं आदिशब्दात् ध्वनितादि त्रयं मेघ. निर्घोषे ॥ ८शंपा शत-हदा हादिनी ऐरावती क्षणप्रभा तडित् सौदामनी । सुदानाऽद्रिणा एकदिक् अथवा सुदानि मेघे वा भवा अण्प्रत्ययः । सुदामा तु पुमान्वारिधरपर्वतभेदयोरित्युक्तत्वात् । “ सौदामिनी" विद्युत् चंचला चपला दशकं विद्युल्लतायाः। चपलापिचेति पाठः॥९॥स्फूर्जथुः वननिर्घोषः "वज्रनिष्पेषः" द्वयमशनिनिर्घोषस्य । मेघज्योतिः इरंमदः द्वे मेघज्योतिषः “वीज इतिप्रसिद्धस्य"। इंद्रायुधं शक्रधनुः ऋजुरोहितं । ऋजु च तत् रोहितं च । इति त्रीणि मेघप्रतिफलिता रविरश्मयो धनुराकारेण भांति तस्य धनुषः ॥१०॥ वृष्टिः वर्ष द्वयं मेघवर्षणस्य । भवनाहः अवग्रहः । अवेग्रहेति वा घञ्पक्षे अप् द्वयं तद्विघातेवर्षनिरोधे। धारासंपातः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy