SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. पुंसि मेर्धिः खलेदारु न्यस्तं यत्पशुबंधने ॥ आशुर्त्रीहिः पाटलः स्याच्छितशुकयौ समौ ॥ १५ ॥ तोक्मस्तु तत्र हरिते कलायस्तु संतीनेकः ॥ हरेणुरेणुक चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥ मंगल्यको मरो se कुष्टकमयुष्ठकौ ॥ वनमु सर्पपे तु द्वौ तंतुभबकौ ॥ १७ ॥ For Private And Personal २१३ 66 " 12 इति ख्यातस्य” | १४ || पशुबंधने वृषादिबंधननिमित्ते यत्काष्ठं न्यस्तं निखातं तत्र मेधिः मेरित्यपि खलेदारु इति द्वे “ मेढ इति ख्यातस्य । " खलेदाविति हलदंतादिति सप्तम्या अलुक् । यद्वा खले धान्यमर्दनस्थले यद्दारु इति पृथक्पदं वा । आशुः व्रीहिः पाटल: " पाटलिरित्यपि । पाटलो वर्णो ऽस्यास्ती - ति " त्रयं श्रीहेः । “पाटलो व्रीहिपाटल उच्यते इति नामद्वयमिति सुभूतिः " । तत्र आशु क्लीवे “ पुंस्यपि । आशुस्तु त्रीहिशीघ्रयोरिति हेमचंद्रः । आशुव्रीहिरित्येकं पदमिति सुभूतिः । आशुत्रीहौ पाटलो ना श्वेतरक्ते ऽन्यलिंगवानिति रुद्रोSपि " । श्रीह्यादिः । पुंसि । धान्यमात्रे ऽपि व्रीहिं वक्ष्यंति । शितशूकः यवः द्वे जव इति ख्यातस्य । " शितशुको द्वितालव्यः । मध्यतालव्यो ऽपि ॥ १५ ॥ तत्र वे हरि हरिद्वर्णे तोक्म इत्येकं “ निःशुकयवस्य । " कलायः सतीनकः । “सातीनक इति माधवः । प्रज्ञाद्यण् । सतीलक इति मेदिनी । " हरेणुः रेणुकः चत्वारि “ वाटाणा इति ख्यातस्य । " कोरदुषः कोद्रवः “ काद्रव इत्यपि द्वे हरीक इति ख्यातस्य ॥ १६ ॥ मंगल्यकः मसूरः । मसुरा मसूरा । वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । भसूरमसुरौ पुंसि द्वावेतावपि चैतयोरिति रभसः । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोरिति मेदिनी च । द्वे मसूर इति ख्यातस्य । ” मकुष्टकः मकूष्टकः मुकुष्टकः । विश्वमेदिन्योस्तु कुष्ट त्रीहिभेदेति वर्गद्वितीयांतः । " मयुष्ठकः मयष्ठकः । मपष्ठकः । मष्टोऽपि मपुष्टकः मपुष्ठोऽप्यन्यत्र । वनमुद्रः " त्रीणि मठ, मटकी इति ख्यातस्य । " सर्षपः तंतुभः तुतुभो ऽपि । " कदंबकः त्रयं सांसव " शिरस " इति ख्यातस्य । “ सर्षपः स्यात्सरिषप इति त्रिकांडशेषः " ॥ १७ ॥ एष सर्षप धवलः शुभ्रश्चेत्सिद्धार्थ इत्येकम् । गोधूमः सुमनः द्वे गहूं इति ख्यात "" 66 66 46 ""
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy