SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ सटीकामरकोशस्य लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः ॥ प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥ दात्रं लवित्रमाबंधो योत्रं योक्रमथो फलम् ॥ निरीशं कुटकं फालः कृषको लांगलं हलम् ॥ १३॥ गोदारणं च सीरो ऽथ शम्या स्त्री युगकीलकः ॥ ईपी लांगलदंडः स्यात्सीता लांगलपद्धतिः ॥ १४ ॥ 66 "" लेष्टुः द्वे मृत्तिकाखंडस्य । " ढेंकुळ, डिफळ इति ख्यातस्य । लोष्टं पुंस्यपि । g: षंढे sपि लोष्टः स्यादिति वोपालितः । " कोटिश " कोटीश इत्यपि " लोष्टभेदन: द्वे लोष्टभंजन मुद्गरस्य " कुळव, डिफळा इति ख्यातस्य । प्राजनं तोदनं तोत्रं त्रीणि वृषादेस्ताडनोपयोगिनस्तोत्रस्य " आंसूड, चाबूक इति ख्यातस्य । " द्यतेऽनेन तोत्रम् | लक्ष्यम् । तोत्रवेत्रैकपाणये । खनित्रं अवदारणं द्वे कुदालादेः 'कुदळ इति ख्यातस्य ॥ १२ ॥ दात्रं लवित्रं द्वे । लुनाति छिनत्ति अनेन लवित्रं “ इळा, कोयता” इति प्रसिद्धम् । आबंध: योत्रं योकं त्रीणि युगबंधनोपयोगिन्यां रज्जौ “ जुंपणी जोतें इति ख्यातायाम् । " फलं निरीशं “निरीषमिति " कुटकम् । “ दीर्घादिरिति मुकुट : ' फाल: कुषकः “कृषिकः । कृषि - कृषिकौ फालकृपाविति रुद्रात्स्त्रियामपि " | पंच लांगलस्याधः स्थिते काष्ठे यस्यायं लोहेन प्रबध्यते । “आद्यत्रयं यत्र काष्ठे फालो निबध्यते तस्य । अंत्यद्वयं फालस्येत्यपि मतम् । ” फलति विशीर्यते भूमिरनेन फाल: । लांगलं हलं 46 "" 66 66 हाल: । हाल: फालवहः सीतेति विक्रमादित्यः । हालो हले पुमान् हाला मदिरायां च योषितीति मेदिनी " ॥ १३ ॥ गोदारणं सीरः शीर इत्यपि " चत्वारि हलस्य । शम्या युगकीलक: द्वे युगस्य कीलके खीळ इति ख्याते । शस्यते वृषादिरनया शम्या । लांगलस्य दंड ईषा स्यात् । "ईशा" । प्रभुशंकरयोरीशः स्त्रियां लांगलदंडक इति तालव्यांते रुद्ररभसौ । ईशः स्वामिनि रुद्रे च स्यादीशा हलदंडक इति शांतेषु विश्वः । एकं इसाड इति ख्यातस्य । लांगलपद्धति: हलरचिता रेखा सीता स्यात् । " शीता । शीता नभः सरिति लांगलपद्धती च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतो ऽलसेच बहुवाररतौ च दृष्ट इति तालव्यादौ धरणिः । एकं नांगराचे तास Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [वैश्यवर्गः
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy