SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २११ "शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्” ॥ बीजाकृतं तूप्तकृष्टे सीयं कृष्टं च हल्यवत् ॥ ८॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ द्विगुणाकृते तु सर्व पूर्व शंवाकृतमपीह ॥ ९॥ द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः॥ खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ॥ केदारकं स्यात्कदार्य क्षेत्रं कैदारिकं गणे ॥ ११ ॥ पश्चात्कृष्टं क्षेत्रमुप्तकृष्टं तत्र वीजाकृतमित्येकम् । “बीजेन सह कृतं कृष्टं बीजाकृतम् । कृषो द्वितीयेति डाच ।" सीत्यं कृष्टं हल्यं त्रीणि कृष्टमात्रस्य । सीतया हललेखया संमितं सीत्यम् । “ शीत्यमित्यपि ।” हलेन कृष्टं हल्यम् ॥ ८॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यं चत्वारि वारत्रयकृष्टस्य । त्रिगुणं "त्रिवार" कृतं कृष्ट क्षेत्रं त्रिगुणाकृतम् । संख्यायाश्चेति डाच । तस्मिन् त्रिगुणाकृते इत्यर्थः । द्विगुणाकृते ऽपि सर्वं पूर्व योज्यम् । यथा । द्विगुणाकृतं द्वितीयाकृतं द्विहल्यं द्विसीत्यं चत्वारि वारद्वयकृष्टस्य । इह द्विःकृष्ट शंबाकृतमित्यपि नाम । "शंवशब्दो द्वितीयकर्षणे वर्तते इति रामाश्रमः । सिद्धांतकौमुद्यां तु शंबशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्र प्रतिलोमं कर्षतीत्यर्थः । संबाकृतमिति दंत्यादिरपि ।" एवं पंच ॥ ९॥ उप्यते ऽस्मिन्निति वापः क्षेत्रम् । द्रोणादिपरिमितधान्यस्य वापादौ द्रौणिकादयः स्युः । यथा द्रोणस्य वापः क्षेत्रं द्रौणिकः । आढकस्य वापः आढकिकः । आदिशब्दात्प्रस्थस्य वापः प्रास्थिकः । “कौडविकः” इत्यादि । वापादावित्यादिशब्दात्पचादिग्रहः । द्रोणस्य पचो द्रौणिकः कटाहः । खारीवापः खारीपरिमितं यत्रोप्यते स खारीकः एकम् । उत्तमर्णादयः खारीकांताः त्रिलिंग्याम् । वाच्यलिंगत्वात् ॥ १०॥ वप्रः केदारः क्षेत्रं त्रीणि क्षेत्रस्य " शेत इति ख्यातस्य ।" वप्रः प्राकाररोधसोः । क्षेत्रे ताते चये रेणाविति हैमः । अस्य क्षेत्रस्य गणे समूहे कैदारकं कैदार्य “केदार" क्षेत्रं कैदारिकं इति चत्वारि ॥ ११॥ लोष्टं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy