SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः मृarata add चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ कबंध स्त्री क्रियायुक्तमपमूर्धकलेवरम् ॥ श्मशानं स्यात्पितृवनं कुणपः शवम स्त्रियाम् ॥ ११८ ॥ प्रग्रहोपग्रह बंद्यां कारा स्याबंधनालये ॥ पुंसि भूम्न्यसवः प्राणाचैवं जीवो ऽसुधारणम् ।। ११९॥ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥ ॥ इति क्षत्रियवर्गः ॥ ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ॥ "" " " (6 "" 66 27 प्रमीतः सप्त मृतस्य । एते वाच्यलिंगाः । चिता चित्या चितिः त्र्यं प्रेतदाहाधार - चुल्ले: सरण इति ख्यातस्य ॥ ११७ ॥ अपमूर्धं मस्तकहीनं नर्तकक्रियायुक्तं यत्कलेवरं “ धड इति ख्यातं स कबंध ः स्यात् । कबंधं सलिले तुंडे कबंधो राहुरक्षसोरित्युक्तम् । एकम् । युद्धे सहस्रपूरणः कबंधो नृत्यते । उपचारान्नर्तनरहिते ऽपि प्रयोगः । श्मशानं पितृवनं द्वे प्रेतभूमेः “मसणवटी इति ख्यातायाः ।" शवः शेते ऽस्मिन् श्मशानं “ द्वितालव्यं । कुणपः शवं द्वे निर्जीवशरीरस्य । पुंसि तु शव: ॥ ११८ ॥ प्रग्रहः उपग्रहः बंदी वैदिरित्यपि त्रीणि “ चोरादेराकर्षणस्य बंदी अटकाव इति कैद इत्यपि ख्यातस्य । " बंधनगेहे कारेत्येकं स्त्रियाम् । असवः प्राणाः द्वे प्राणानां भूम्नि बहुत्वे । एवंशब्दात्प्राणा अपि नित्यं पुंसि भूनि च । प्राणो नाम वायुरित्येके तत्तु वायुमात्रविवक्षया । जीवः असुधारणं द्वे प्राणधारणस्य ॥ ११९ ॥ जीवितावच्छिन्नः काल आयुः स्यात् एकम् । उसंतं क्लीवे । जीवितस्यैौषधं रक्षणोपायो जीवातुः स्यात् । ना पुमान् एकम् ॥ इति क्षत्रियवर्गः ॥ ६ ॥ ऊरव्यः ब्रह्मण ऊरोर्जातः । शरीरावयवाद्यत् ओर्गुणः अवादेशः । ऊरुजः अर्थः वैश्यः भूमिस्पृक् विट् । षट् वैश्यस्य । आजीवः जीविका वार्ता वृत्तिः वर्तनं जीवनं षट् जीविकामात्रस्य ॥ १ ॥ कृषिः कर्षणम् । पशुपालस्य कर्म पाशुपाल्यं गोरक्षणादि । वणिजां कर्म वाणिज्यं क्रयविक्रयादि । " वणिज्यं । वणिजेत्यपि । " एवं त्रयो वृत्तयो वैश्यानां जीविका For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy