SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् . प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः || अपक्रमो ऽपयानं च रणे भंगः पराजयः ॥ १११ ॥ पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ॥ २०७ प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् ॥ निर्वासनं संज्ञपनं निर्ग्रथनमपासनम् ।। ११३ ।। निस्तर्हणं निहननं क्षणनं परिवर्जनम् ॥ निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४॥ उदासनप्रमथनक्रथनोज्जासनानि च ॥ आलंभपिंजविशरघातोन्मथवधा अपि ॥ ११५ ॥ स्यात्पंचत कालधर्मो दिष्टांतः प्रलयो ऽत्ययः ॥ अंतो नाशो द्वयोर्मृत्युर्मरणं निधनो ऽस्त्रियाम् ॥ ११६॥ परासुप्राप्त पंचत्वपरेतप्रेतसंस्थिताः ॥ For Private And Personal अपयानं अष्टौ पलायनस्य । यः रणे भंगः स पराजय इत्येकम् ॥ १११ ॥ पराजित: पराभूतः द्वे निर्जितस्य । नष्टः तिरोहितः द्वे निलीनस्य । त्रिष्विति का - काक्षिवदुभयत्र युज्यते । प्रमापणादिवधतानि त्रिंशन्नामानि वधस्य । "6 तानि । प्रमापणं प्रमापनं वा । निबर्हणं निर्बर्हणं वा । निकारणं विशारणं निशारणं वा ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निसूदनमिति वा । निहिंसनं निर्वासनं सं ज्ञपनं मारणतोषणनिशामनेषुज्ञा ज्ञपमिचेति वा । निर्बंधनं निर्बंधनं वा । अपासनम् ॥ ११३ ॥ निस्तर्हणं निहननं क्षणनं परिवर्जनं निर्वापणं विशसनं मारणं प्रतिघातनम् " ॥ ११४ ॥ उद्वासनं प्रमथनं कथनं उज्जासनं । प्रमापणमित्यारभ्योज्जासनपर्यंतं भावल्युडंताः । आलंभः पिंजः विशरः घातः उन्माथः 66 न्मथो वा "" वधः इति ॥ ११५ ॥ पंचता “ पंचत्वं " कालधर्मः दिष्टांत: प्रलय: अत्ययः अंतः नाशः मृत्युः मरणं निधनः दश मरणस्य । तत्र मृत्युर्द्वयोः । निधनमस्त्रियाम् ॥ ११६ ॥ परासुः प्राप्तपंचत्वः परेतः प्रेतः संस्थितः मृतः उ
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy