SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य क्षत्रियवर्गः कौक्षेयको मंडलायः करखालः कृपाणवत् ॥ ८९॥ त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबंधनम् ॥ फलको ऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९०॥ द्रुघणों मुन्दरघनौ स्यादीली करवालिका ॥ भिंदिपालः मृगस्तुल्यौ परिघः परिघातिनः ॥९१॥ द्वयोः कुठारः खधितिः परशुश्च परश्वधः॥ स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ॥९२॥ पालः इत्यपि " कृपाणः नव खडस्य । “ तरवार इति ख्यातस्य । खंडयति परं खडः" ॥ ८९ ॥ खडस्य मुष्टौ त्सरुरित्येकं “ थरूं, मूठ इति ख्यातस्य "। तकारादिकं पुंसि । आदिना “ कटार खंजीर इत्यादि नामक" छुरिकादिग्रहः । तस्य खडस्य मुष्टेः चर्मवधिकया निबंधनं मेखला स्यात् “ एकं डाली इति ख्यातस्य"। यया प्रहरतो हस्तात् न निर्याति खङ्गः । फलकः फलं चर्म त्रीणि ढाल इति ख्यातस्य चर्मणः । “क्लीबे फलकम्" । अस्य फलकस्य यो मुष्टिहणस्थानं स संग्राहः एकं “ मूठ इति ख्यातस्य " ॥९० ॥ द्रुघणः “ दुघन इत्यपि " मुद्गरः घनः त्रयं मुद्गरस्य “ मुद्गल इति ख्यातस्य" । दुघणे इति सप्तम्यंतपाठोऽपि ईली “ इली ईलि: " करवालिका “ करपालिकेत्यपि " द्वे -हस्वखडाकृतेरेकधारस्य शस्त्रस्य “ खांडा इति ख्यातस्य । गुप्ती इति केचित्" । भिंदिपालः सृगः द्वे अश्मप्रक्षेपसाधनस्य रज्जुमयस्य यंत्रविशेषस्य गोफण इति ख्यातस्य । भिंदिद्वादशतालं तु दशकुंतो ऽभिधीयत इति । तदवच्छिन्नः कालो ऽपि भिंदिः तं पालयतीति भिंदिपालः" परिघः परिघातिनः द्वे लोहबद्धहस्तप्रमाणलगुडस्य ॥ ९१ ॥ कुटारः स्वधितिः परशुः परश्वधः परश्वं दधाति । “ परस्वध इत्यपि " चत्वारि कुठारस्य “ कुन्हाड इति ख्यातस्य "। तत्र कुठारः स्त्रीपुंसयोः । “ तत्र स्त्रियां कुठारी । कुठारकः पशुरथ छुरिका कोशशायिकेति रभसः” । स्वधितिः पुंसि । शस्त्री असिपुत्री छुरिका असिधेनुका चत्वारि छुरिकायाः “ सुरी इति ख्यातायाः" ॥९२ ॥ शल्यं शंकुः द्वे बाणामस्य आयुधविशेषस्य “ फल इति ख्यातस्य । शलति शल्यम् । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy